पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाथः ॥ १ ॥ ५१ [३८] रद=विलेखने । विलेखन-भेदनम् । सकर्म • । ते सेट् । परस्में : { १. रदति ॥ ५. प्र० ररासद । रेर्दतुः । रेटुः । म० रोदेणें । रेदथुः । रेद । उ० रराद-श्रद ! रोदिव । रोदिम । अन्यत्सर्वं ‘गदति’ (३७) वत् । रदनैऋदन्तः ॥ [३९] णद-अव्यक्ते शब्दे । अकर्म७ । सेट् ! परस्मै२ ।। १. नर्देति ॥ २. मदतु ।। ३. अनदन् ॥ ४. नदेत् । ५. नेनाद नेदतुः । इत्यादि ‘दति’ (३८) वत्। नदी । नादः । प्रणेदति । परिणदति । निर्णदति । अन्तर्णदति । [४०] अर्दऋतौ याचते च । * अयं हिंसायामपि । सकर्मी० । सेट्। परमें २ ।। १. अर्हति ॥ २. अर्दतु ॥ ३. आर्दत् । ४. अर्दत् । ५. प्र० आर्नर्द। आनर्दतुः। आनद्धेः । म० आनर्दथ । आनर्द थुः । आनई । उ० आनई । आनर्दिव । आनर्दम ॥ ६ . अर्दिता ॥ ७. अर्दिष्यति ॥ ८. अद्यत् । अद्यास्ताम् । ९, आदर्षे । आर्दिष्टम् । १०. आदिष्यत् । कर्मणि-– अर्धते ।

  • .

१. अत एकहमध्य -(८० ८१ इत्येवाभ्यासलोपैौ । २. थालि स्त्र सेटि (८० ८) ३ करणाधिकरणयोश्च । इति भुः । ४ णों नः । धातोरादेर्नस्य ण: स्यात् । ५ उपसङखमासेऽपि णोपदेशस्य । उपसर्गस्थान्निमितत्परस्य णोपदेशस्य धातोर्नस्य णः स्यात् । ॐ रक्षस्सहस्राणि यतुर्दशादत् (भट्टिः १२. ५३) । ६. अर्द + अ इति स्थिते, द्वित्यै द्वादिशेथे अ अ→+ अ इति जातं अत आदेः। १८९ ७ ) इति अभ्याखाफरस्य दीजें आ अ + अ इति संवत । तत: तस्मान्नुड् द्विहलः । द्विदले आrतदशंभूताद कारापरस्य सुट् स्यात् इति आन् + अ* +अ - आमदं । ७. सप्तमो लुङ् ।