पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ वृहद्धातुरूपवल्याम् णिचि—अर्दयति-ते । सानि--अर्दिदिधति । अजादित्वाथयङ्ग्यकौ । न स्तः | कॅन्सु—अर्दितः । समैर्णः । न्यर्णः । व्यर्णतः प्रार्थिते वा । अभ्यर्णः=निकष्टम् । अर्दितुम् । अर्दित्वा । प्रार्थ ! अभिपूर्वः समीपम्राज्ञौ । अभ्युदेति ॥ ( [४१] नदं-शब्दे । अकर्म • । सेट् । परस्मै० ॥ १. नर्दति ॥ २ नर्दतु ॥ | ३. अनर्देत् ॥ ४. नदेत् ।। ६. म० ननदं । ननर्दतुः । ननQः ॥ ६. नर्दता ॥ ७. नर्दिष्यते ॥ ८. नद्यत् । । नद्यास्ताम् । ९. अनर्दत् । प्र--नर्दत=प्रनर्दति । योपदेशत्वाभावाश्र णस्वम् । कर्मणि---नखंले । णिचि---नर्दयति- ते । सनि- निनर्दिषति । ग्रडि. -नामर्चते। यइलाक—मानदंति नानर्ति । कृश-नर्दितः । नदित्वा । विनर्ध | नदितुम् । गेहेनर्दी । {४२] गर्द-शब्दे । अकर्म० । सेट् । परस् ० ॥ ‘नर्दति ’ (४१) वत् । जगदं । गर्दभः । [४३] तदैहिंसायाम्। सकर्म७ । ते सेट् । परस्पं० ॥ सर्व 'नर्दति' (४१) बत् ! [४४] कर्द-कौक्षे शब्दे । अकर्म = । सेट्। परस्मै० ॥ कर्दति । च कर्द ! इत्यादि ‘नर्दति’ (४१) वत् । कर्दमः ॥ [४५ ] अतिबन्धने । सकर्म ० । सेट् । परस्मै७ ॥ १. अन्तति ।। २. अन्ततु ॥ ३. आतत् ॥ ४. अन्ते ॥ ५. आनैन्त । आनन्ततुः। आनन्तुः ॥ इत्यादि ‘अर्हति’ (४०) वत् । अन्तः। अन्तिमम् । अन्तिकम् । १. अद्भः संनिविभ्यः । अभेश्चाविदूर्यं । एतदपूर्वादलैं#िgय इस स्यत् । रदrख्या -(२१) मिंत णत्वम् । २. सप्तम लुइ । ३. तस्माइ द्विहलः (५० ८ ।