पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ ५ ३ (४६] इदि=परमैश्वर्यं । अकर्म० । रोट् । परस्मै ० । । १. इन्दति ॥ २, इन्दतु ॥ ३. ऐन्दैत् ॥ । ४. इन्देत् ॥ ५. इन्दंश्चकार ॥ ६. इन्दिता ॥ ७. इन्दिष्यति ।। ८, इन्द्यात् । इन्द्यास्ताम् ।। ९. ऐन्दीलें ॥ | १०. ऐन्दिष्यत् । भावे-इन्द्यते । । णिचि इन्दयति--ते । ९. ऐन्दि→त् । सनि--इन्दिदिषति । कुसु--इन्दित्वा । सभिन्द्य । इन्दितुम् । इन्दन् । इन्द्रः। इन्दिरा ॥ [४७ ) णिदि-कुत्सायाम् । सकर्म । सेट् । परस्मै० ।। १. निन्दति ॥ ५. निनिन्द || ६. निन्दिता । ९. अनि न्दीत् ॥ इत्यादि ‘कुन्थति' (३२) चत् । पॅणिदति । निन्दकः । निन्दा । [४८] ङ नदिसमृद्धौ । अकर्म७ । सेट् । परस्मै० ॥ १. नन्दति ॥ ५. ननन्द ' । इत्यादि ‘कुन्धति’ (३२) वत् । ऍनन्दति । अभिनन्दति=संवर्धयति, तुष्यति वा । नदः । नदी ।। नन्दनः । ननान्दा । आनन्दथुः=आनन्दः । [४९? चदि-आझादने दीप्तौ च । सकर्म७ । सेट् । परस्मै० ।। १. चन्दति । चचन्द ॥ इत्यादि ‘कुन्थति ’ (३२) वत् । चन्द्रः । चीन्दिरः । चन्द्रिका । चन्दनम् ।। १ आ+इन् + अ +अत् इत्यत्र आटचे । (२) ति वृद्धौ अतो गुणे-पू० १८)इनेि पररूपं रूपम् ॥ २. संयोगे गुरु। इति इकारस्य गुरु- स्वात्, इजादेश्च गुरुमत.-(५० ८) इत्यम् ॥ ३. सप्तमो टुडू । ४. तृतीयो लुङ् । ५० उपसर्गादसमासेऽपि -(३९) इति णस्वम् । ६ गुरोश्च हलः (३) इति अकारप्रत्ययः । ७ णोपदेशत्वाभावान्न णः । ८. मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् । इति भामिनीविलाये जगन्नाथः ।