पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ४ बृहद्भानुरूपविल्या [५०] =दि=आह्वाने रोदने च । आह्वाने सकर्म७ ! रोदने त्वकर्म० । से । परस्मैपदी । १. क्रन्दति ॥ २. क्रन्दतु ॥ ३. अक्रन्दत् ।। ४. क्रन्देत् ॥ ५. चक्रेन्द | ६. क्रन्दिता ! ! ७. क्रन्दिष्यति । ८. क्रन्द्यात् । क्रन्द्यास्ताम् ॥ ९, अलैंग्वेत् ॥ १०अक्रन्दिप्यत् । कर्मणे क्रन्द्यते । ५. चक्रन्दे। ९. अक्रन्दि । णिचि---द्वन्द- - यति-ते ॥ ५, क्रन्दयाञ्चकार । ९. अचक्रन्दत् । सनि-- चिक्रन्दि भति। ९. अचिक्रन्दिवीत् । याङ–चक्रधृते । ऽकि चाक्रन्दति–चाक्रन्ति । ऋतु- क्रन्दितव्यः । क्रन्दनयः । क्रन्द्यः । क्रन्दितः। क्रन्दन् । क्रन्द्रितुम् । क्रन्दनम् । सक्रन्दनः—इन्द्रः। क्रन्दि- वा । आक्रन्द्य । [५१] विलुदि–परिदेवने । सकर्म० । सेट् । परस्मै० } । १. लिन्दति ॥ ५. चिहिंद ! ९. अक्लिन्दी । इत्यादि ‘क्रन्दत्ति’ (५०) वतृ । आस्मनेपदं (१३) ॥ [५२] शुन्ध-शुद्धौ । अकर्म७। सेट् । परस्मै । A शुन्धति ॥ ५ शुशुन्ध । ८. शुध्यम् । शुध्यास्ताम् ॥ युधितैः । शुधित्वा । इत्यादि वक्ष्यमण ‘कुञ्चति’ (७७)वत् । [५३] लोकृ=दर्शने । सकर्म ०१ सेट् । आरमने० ।। १. लोकते । २. लोकताम् ॥ ३, अलोकत ॥ ४. लोकेत । । ५. नृलोके चलतेकाते। ६ लोकिता ७. लोकिप्यते । ८. कि १ चमकद विना कुररीव भूयः । इति रधुङसँ। २. सप्तमो लङ्क , । ततोऽनन्दीद्दशीवः (भट्टिः १५ । ९४) ३. अनिटिस –(३१) मिति नरस्मैप: । ४. शुद्ध इति तु दैवादिकस्य । ५ एच इत्रस्वदेशे {9० ) ।