पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवाद. ॥ | १ H ५५ पीष्ट । ध्वम् ॥ ९. अलोकिष्ट । १०, अलोकिष्यत । कर्मणि – लोक्यते । णिचि---लोकयति--ते । ९. अटुलोकत् --ते । सनि खुलोकिधते । यष्टि-लोलोक्ष्यते । । यज्ञ किलोलेकीति -- लोरोक्तिः । कुत्सु--लोकितव्यम् । लोकनीयम् । लोक्यम् । छक- मानः । लोकनम् । लोकित्वा । आलोक्य । लोकितुम् । लोकः । आलोकः ॥ [५४श्लोङ=संघाते। संघातो ःथः । स च अध्यमानस्य व्यापारो अन्थि- तुर्वा। आधेऽकर्मकः । द्वितीये सकर्मकः । सेट् । आत्मने० ॥ लोकते । शुलोके । इत्यादि ‘लोकति’ (५३) बत् । उप श्लोकयति=लोकैरुपस्तौति - इत्यर्थः । [५५] शुकिशङ्कायाम् । अकर्म ०। सेट् । आत्मने० ॥ १. शझते | ५. शशी । शशङ्कते । शशङ्किरे ॥ इत्यादि ‘वन्दति’ (९) वत् । कर्मणि--शक्यते । णिचि--शङ्कयति-ते । सनि--शिशाङ्कधते । यडि--शशक्यते । यङ्ङकि--शाशङ्कति शाशक्तिः । शङ्का । शङ्ला । शङ्कः । [६६] अकिध्यक्षणे । सकर्म७ । सेट् । आत्मने ॥ १. अङ्गते ॥ ५. आनी । आनञ्जते । आनङ्गिरे ॥ ६. अकिता ।। ७. अक्षिप्यते । ८. आऊिषीष्ट । ध्वम् । ९. आङ्गिष्ट । डूम्--ध्वम् ॥ | १०, आलिप्यत । कर्मणि–अड्क्यते । णिचि- अङ्कयति-ते । सनि---अविकिंचैते । कृत्सु--अङ्कितव्यम् । अङ्कनी- ---



१. अर्जे केऽपि शशङ्किरे । २१ तस्मान्खइ डिहळः। (पृ० ८ ३: नन्द्रि (१७) इति निषेधा, कांदे द्विवेंचनम्। कुञ्चुः(पृ० ) ७