पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ वृह्द्धतुरूपघट्यम् यम् । झनम् । अङ्कथम् ? अङ्कितः ! अङ्कमानः । अङ्गिवाः । माझ्य । अतुिर् । अङ्क । अङ्करः ॥ [५७] चक=तृणैौ प्रतिघाते च । अकर्मo । से। आमने० ॥ १. चकते ॥ २. चकताम् ॥ ३. अचकत ॥ ४. चकेत । ५. चेके । येकाते । चेकिरे ।। ६. चकिला ॥ ७. चकिप्यते । ८. वकिधीष्ट । म' ध्वम् ।। ९. अचातिष्ठ । म० इम्म्भवम् ।। १०, अचाक्षिष्यत । भावे--चक्यते । णिचि-चक्रर्थेति । सनि- चिचकिषति । यङि–चाचक्रयते । यङ्लुकिञ्चचकीति -चालुक्त । कृत्सु-~चकितव्यम् । चकनीयम् । चाक्यम् । चकितः । चकमानः । चकिस्वा । अचक्य । चकितुम् । चकार । [५८] लघिषंतौ । भोजननिधृत्तौ च । अकर्भ० १ सेद् । परस्मै० ॥ १. लहृते ॥ । ५• ललड्डू ॥ ६. लङ्गिता ॥ इयादि ‘वन्दति' (९) वत् । लङ्घनम् ॥ [६९ ] लाघुसामर्थे । अकर्म० । सेट् । आरमने० ॥ १. साधते ॥ ५. लला । इत्यादि ‘गाधति' (४) वत् । [६० ] झाधृ=कथने । सकर्म ० । सेट् । आमने० के आधते ॥ श्लाघे ॥ इत्यादि गधति” (४) बत् ॥ १. ‘‘प्राञ्जनम्’ इत्यत्र , ‘कृत्यच ' इति णत्वस्य , “इजादेस्सङम” इति हिंयमादर्शभिः ॥ २. मन्दिवाशिमदि-इक़ादिना उरच् । ३. धeादिश्वाग्भिस्यं तस्माद्रस्थः । ४, कठिचकिभ्याभरच् । इत्योरन् । ५ किलङ्कयिङश्र्णवम् । (त्रावाल्मीकिः) । अन्ये स्वलद्भिक्षुः शैलान् । (भ७ि: १५ । ३२) ६. कश्चनं परमौषधम्। (कृषु ।