पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ स्वदथः ॥ १॥ [६१] फकनचैर्गतौ । नीचैर्गीतिर्मन्दगमनमसव्यवहारश्च । अकर्म७ ।। सेट् । परस्मै० ॥ १. फक्कंति ।। २. फक ॥ ३. अफझत् ॥ ४. फत् ।। ५. पफक्क । पफक्कतुः । पफक्कुः ॥ ६. फकिता ॥ ७. फलिष्यति । ८. फकथात् ॥ ९. अफ्रीकी । १९• अफकिष्यत् । इत्यादि ‘नर्दति’ (४१) वत् । सनि---पिफक्किषति । यडि-~षाफल्यते । यङ्लुकि--पाफलति, पाफक्ति ॥ [६२ ) त तकिकृङ्कजीवने । अकर्म: । सेट् । परस्मै० ॥ १. तङ्गति ॥ ९• तनहुँ ? ततह्रतुः ॥ इत्यादि ‘वन्दति’ (९) वत् । आतङ्कः | [६३] धुकध्भषणे। भषणं श्वरखः । अक्रमी० । सेट् । परस्मै० ।। ‘फकति’ (६१) वत् । [६४] शावृ=संयातौ । सकर्मo । सेट् । परस्मै० ॥ १. शाखति ॥ २. शाखतुं || ३. अशाखस् ॥ ४. शाखेत् ॥ ५, शशश्न च शशाखतुः। शशाङः ६, शाखिता ।। ७. शाखिष्यति । ८. शाध्यत् । शाख्यास्ताम् । ९. अशाखीत् । १०. अशाखि- यत् । शाखो । शाखा अस्य सन्तीति शासी । {६५ ) उखगतौ । सकर्म७ सेट् परस्मै० ॥ १, गुरोश्च हलः (३) । इयकरप्रत्ययः ।