पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ बृहद्धरू9त्रयम् १. ओखति || २. ओखतु ॥ ३. औरंवत् ॥ ४. ओवेत् । ५. प्र० डेबोख । ऊचतुः । ऊवुः । म० उवोखिथ । ऊर्वोर्थः । ऊख । उ० उवोख । अख़िब । अखिम ॥ ६. ओखिता । ७. ओखिष्यति । ८. उख्यात् । उख्यास्ताम् । ९. औखी ॥ १० औविष्यत् । कर्मणि--उख्यते । ५. ऊखे । ऊखते । ९. औखि । औखिषाताम्। णिचि --ओखयति-ते । ९. औचिखत् । सानि ओचिखिधात में है. औचिखिषत् । ९. औचिखिषीत् । कृत्सु--- ओखितव्यम् । ओखनीयम् । ओल्यम् । उखितः । ओखन् । ओ- खितुम् । ओखिल्वा । प्रोख्य | [६६] अखिगतौ । सकर्मo । सेट्। परस्मै० ॥ १० उद्वति ॥ २. उर्छतु ॥ ३. ओङत् ।। ४. उत्रे । ५. उंचकार ॥ ६. उताि ॥ ७. उद्धिष्यति ।। ८. उड् ख्यात् ॥ ९, औीत् ॥ १०: औौलिष्यत् । कर्मणि--उद्यते । ६. उङ्किता । ९. और्हि । [६७] अगिगतौ । सतर्म० । सेट् । परस्मै७ ॥ १, पुगन्तलघूपधस्य च (पृ० ३) इति गुण: । ६, ४--उखत् ।। आष्टश्च (२९) इति वृद्धिः ३ द्वित्वे उ उ --हृलादिशेधे ७ उर्दू = लघूपधगुणे उ ओख अभ्यस्यखवणं ।। सूत्रैवान्तस्य अभ्यासस्य इयङ्कवी स्तोऽसवर्णेऽचि के व् कोख् अडचोख । ४. उख् उ = ३ उ~==-सवर्ण ६धं == क + अनुस्=ऊचतुः ५ . छुद्धिः सहभो त्रिध । ५. इदं वेल (८० ८) इल्याम् ।