पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ ५९ १. अति ॥ ५ , आनङ्ग ॥ । ६, अङ्गिता || ९. आीत् । ६८} झगिगतौ । सङ्कर्म०। सेट् । परस्मै० ॥ ‘उद्वति’ (६६) वत् ॥ [६९] वर्च=दीप्तौ ! अहर्भ० । सेट् । आत्मने० ॥ १. दर्यते ॥ ५. बघवें । इत्यादि पदंति’ (२३) बत् । वर्चः=दीप्तिः। वर्चस्कम्=पुरीषम् । बैङ्घर्चसम् । हस्तिवर्चसम् । [७०] लोवृदर्शने । सकर्मी० । सर । आमने० ॥ ‘लोकति’ (५४वत् । आ-आलोचने; लोन्क्षते । [७१] पचि=व्यक्तीकरणे । सकर्म७ । सेट्। आभने ७ ॥ १. पञ्चते ॥ ५. प्रपञ्चे । इत्यादि ‘वन्दति’ (९) बत् ॥ पकः | पुश्चन् ! पलिः । [७२] ऋजगतिस्थानार्जनोपार्जनेषु । सकर्म७ । सेट् । आमने ० ॥ १. अँजते ॥ २, अर्जताम् ॥ ३, आंजेत ॥ ४. अर्जत । ५. अनुजे । म० आवृजिषे । उ० आनूजिवहे ॥ ६. अजंता ॥ १ अङ्ग+अअङ्ग =अ अङ्ग = अन्न आदेः (पृ० ७ ) आ अतस्मा- -नुद् द्विहलः पू० ८) आन्-+अङ् + ण-आनह्नः । २. ब्रह्महास्तिभ्य वर्चसः । ३. ‘आलोचते सदा नीतिम्’ इति कत्रिकर्तृभे । इत्थं नृपः पूर्वभवकुलचे' (भट्टि: १ २३ ) ४ लघूपधगुण: ५. आडजtदीनम् (२। ६• असंयोगालिबू क्रिन् ! (पृ० ८ इति लिट: किल्याह्नणrभावे द्वित्वे अज उरत् (७० ८) इति अभ्याघइवर्णस्य अवे रपरस्वे, अर् === हदिशेषे =अ ऋ=अभ्यसंदउँ आ ४ । ऋकरैकदेशस्य रेफस्य ह्रस्वैन प्रहृयोम द्विह्वत् सुटि भ्रमृजे' इति भवति ।