पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धतुम्बपत्रर्यम् ७. अर्जष्यते ॥ ८, अर्जिषष्ट । ध्वम् ॥ ९. आर्जिषु ॥ टुम् ध्रुवम् । १०, आर्जिष्यत ॥ कर्मणि-झुज्यते । ९. आजिं । णिचि- अर्जयति । सनि- अर्जिजिषते । कुत्सु—अर्जितव्यः । अर्जतः । पूज्यः । अर्जमानः । अर्जित्वा के प्रर्थे । अर्जितुम् । अञ्जनम् । ग्र-कुज्यते=प्रज्येते । [७३] भुजीभवने । सकर्मी० । सेसेद् । आसने० ॥ १ . भजेते ॥ २. भजेताम् ॥ ३. अभजंत ॥ ४. भजेत ! ५. बभुजे । म० बभुजिचे ॥ उ० बभृजिव्हे ॥ ६. भर्जिता । ७, भर्जिष्यते ॥ ८. भर्जिषीष्ट । ९. अभर्जिg । दुर्-“यम् । १०. अभीप्यत ॥ कर्मणि ---भृज्यते । ९. अभी । णिचि - भर्जयति - ते ।। ९. अबीभृजत् -त । सनि–-विभजंधते । यङि --बरीभूज्यते f यङ्लुकि ~ बैरीभूजीति-बरभृजीति । बभृति । वर्भत | बरिभर्ति ।। बरीभक्ति । छेत्सु--भर्जितव्यम् । भर्जनीयम् । यम् । भुक्तम् । भञ्जित्वा । संभृज्य । भर्जुिनु । भैर्गः [७४] एनृ=दीप्तौ । अकर्म% । सेट् । आत्मने० / १. एजते ॥ २, एजताम् ॥ ३. ऐजत ॥ ४, एजेत ।। ५. एजाञ्चक्रे ॥ | ६. एजिता ॥ ७, एजिष्यते ॥ ८. एजिषीष्ट । । ९. १ रीक् दुपधस्य च । ऋदुपधस्य धातोरभ्यासस्थ (गागमः स्याद्यङ्- ङको: २३. श्रिकौ च लुकि । ४टुपधस्य धातोरभ्यासस्य वङ् (२ रीकै एते आगमाः स्युः । ३ वीदित (२१) इत्यानित्वम् । ४ थसि कुस्त्वम्