पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धादयः ॥ १ ॥ ऐजिट् ॥ इम्, दैवम् ॥ १०, ऐजिष्यत । प्र+एजतेपेजेते ! भाचे--एज्यते । ९. ऐति । णिचि--एजयति-ते । ९. ऐजिजतुं । सनि -‘एजिजिषते । कृत्सु– एजितव्यम् । एजनीयम् । एऽयम् । एजितः । एजमानः एजित्वा । उदेश्य । एजितुम् । [७५] भ्रातृ-दीप्तौ । अकर्म७ । सेट् । परस्मै० ॥ १. भ्राजते ॥ २. भ्राजताम् ॥ ५ बभ्राजे । इत्यादि । ‘गाधति’ (४) वत् । भावे –श्राज्यते। णिचिआजयति-ते । ९. अभिश्रजत्-त--अबिभ्राजत्- त । सनि-विभ्राजिषते । यडिर-बाभ्रा- ज्यते । याक-याभ्राजीति-बाभ्राक्ति । कृषु–श्राजितव्यः । आज नीयः । प्रायः | भाजितः । आजमानः । भ्राजित्वा । विभ्राज्य में भ्राजितुम् । बिश्ना. विभ्राजौ । भ्राजिष्णुः । {७६] शुचशोके । अकर्मक्ष ! सेट् । परस्मै ० |} १ . शोचति ॥ २. शोचतु ॥ ३. अशोचत् |४. शोचेत् । ५. प्र० शुशोच । शुशुचतुः। शुचुः ॥ म० शुशोचथ। शुशु चक्षुः । शुशुच ॥ J ० छशोच च शुचंब । शुचिम ॥ ६. शोचिंता शोक्ता ॥ ७, शोचिष्यति ।। ८. शुच्यात् । शुच्यास्ताम् ॥ ९. अशोचीत् । १०. अशोचिष्यत् । भावे--शुच्यते ॥ ९, अशोचि के णिचि ---शोचयति-ते । ९. अशश्चत् -त । सनि –शुशुचिषति--शुशोचिषति । याडि १ एङि पररूपम्॥ २ नालपी--३६) हि नोपश्राइस्त्र ३. भ्राजभासभाषेत्यादिना चङ्परे णकुपधाद्वस्वविकल्प: । ४० भ्राजभासधु- विद्युतोर्जिgजुग्रावस्तुवःक्रिए. । इतेि किg । ५- तादावार्धधातुके चेडिते केषांचिन्मतम् ।