पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपायथम् शोशुच्यसे । यङ्लुकि--शोशुचीति-शोशोक्ति । कुसु---शोचित त्रैयम् । शोचनीयम् । शोच्यम् । पुंचितम् -शोचितम्। शोचम् । शोचितुम् । कूचिवा-शोचित्वा । शुक्लं । रौद्रः। युक्तः । शोकः । अनु-पश्चात्तापे-सकर्म०-अनुशोचति । [७७] कुझाव=कौटिल्याल्पीर्भावयोः । सकर्म०। सेट् परस्मै० ॥ १. कुछसि ५ २. फुञ्चतु ॥ ३. अकुर्वन् । ४. कुश्चेत् । ५. चुकुछ । ६. कुञ्चिता ॥ ७. कुछष्यति ॥ ८, कुच्यादें ॥ ९. अकुचीन् ।। १०. अकुविष्यत् । कर्मणि--कुध्यते । णिचि- कुञ्चयति–ते। ९. अचुकुर्यात् –त । सनि --ऽकुचिषति । यछि चकुच्यते । यद्वकि-चोकुञ्चति---चोकुङ्क्त। कृसु--कृछिलव्यः । कुञ्चनीथः । कुञ्च्यः । कुचितः । कुञ्च । कुञ्चितुम् । कुचित्वा । संकुच्य । [७८ ] लुओ=अपनयने । सकर्म ० । सेट् परस्मe a ‘कुश्चति’ (७७वत् । केरुङ्छति । कुचिश्या-झुक्षिवत्यै । [७९) अञ्चु-गतिपूजनयोः सकर्म% से । परस्मै ७ । १. अध्वति ॥ ५. आनव ॥ ६. अश्चित ॥ ८. गTत । नलोपः। अच्यात् । पूजनार्थे तु-अध्यात् ॥ ९. अर्थात् । १. उदुपधात्-(१४) इत्यादिना विश्वत्रिकप: । २ रलो व्युप धात् –(१४) इति या कित्वम्। ३. शुशुचेर्दश्च इति स्त्रीप्रत्ययों दकारादेशः उपधादधैिश्च ) ४. ‘आकुञ्चिताभ्यामथ पक्षतिभ्यू ’ इति नैषधे । ५ अनिदिता (३१ । मिति नछोपः ॥ ६. सेरळीत्कर्णनसिफामित्यादिमहाकविप्रयोगमध्यक्षयन्तः केचन ‘‘अपनयनम् " इह छेदनमित्यभिप्रयन्ति । अपनयनार्थंषि दश्यते - यथा, चुकोच यत्रकुचितEझुन्मदः कोपि तृचंन्हृदि सम्यगर्तताम् । इति धातुकाव्ये । ७. वश्चिञ्च्युतस्व । इति सेट वः कियविकल्पभा, पक्षे लोपः। ८ नचैः पूजाथाम् । इति नलोपो न।