पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ । १ । कर्मणि---अन्यते-अच्यते । णिचि – अवयति-ते । सनि अञ्चिचिषति । कृत्सु--अवयंम् । अङ्कितः । अधैिर्देवा-अक्षा । पूजार्थं च-अचित्वा । अश्चित । गतौ तु समकैः । {८०] गुजि=अव्यक्ते शब्दे । अकर्म०। सेट्। परस्मै ० ॥ । १. गुह्वति । जुगुळु । इत्यादि ‘कुन्थति’ (३२) वत् । [८१] अचे-पूजायाम् । सकर्मी० । सेट् । परस्मै० ॥ , १. अर्चतेि ॥ ३. आवेत् ॥ ५. आनर्च ॥ ६. अर्चिता ॥ ९. आर्चा । कर्मणि--अच्र्यते । णिचि--अर्चयति-ते । ९. आर्चिचत् । सनि --अविचिषति । कृत्सु--अर्चेितव्यः । अर्चनीयः । अर्थः । अर्चितः :। अर्चन् । अर्चनम् । अर्चवा । प्रार्थे । अर्चितुम् । [८२] वाच्छि=इच्छायाम् । सकर्म • । सेट् । परस्मै० ॥ } १. वाञ्छसि ॥ २. वाञ्छतु ॥ ३, अबाब्छ । ४. वाल्छेत् ।। ६. बवाघ्छ ।। ६. वाञ्छिता ॥ ७. वाञ्छिष्यति ॥ ८. वाञ्छयात् ॥ ९. अवाञ्छीत् । कर्मणि--याज्छयते । णिचि बाध्छयति-ते । सनि–विवाञ्छिषति । यछि--वावाञ्छयते । यञ् छकि---वाचीति--यवांष्टि ॥ कृत्सु-वाञ्छितम् । यष्छन् ? याच्छिवा । विवाञ्छय । बान्छा । १. चजोः कुण्यितः । चस्य जस्य च कुत्वं स्यात् धिसि ण्यति स्व' प्रत्यये परे । इति कुवम् । ९. ऽदिते घा (३५) । इति इड़िप्पः । ३ यस्य विभाषा-३५) । अथोऽनपादने । अष्। निष्ठातस्य न: स्थातम त्वपादाने । इति प्रश्नः । अपादाने तु उदकमुदकं कूपत्। ५ तमनुद्ध द्विहलः (४० ८) ५. अस्त्र द्विजातीन् (भट्टि: १ . । १५} ।।