पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ वृद्धातुरूपावल्याम् [८३] मुच्छीमोहं समुच्ययोः । अकर्म ७ । सेट । परस्मै ० ।। १. मूच्छति ॥ २. मूच्र्छतु ॥ ३. अच्छी ॥ ४. मूर्छ त् ।। ५. म० मुमूच्छे । म० मुसूछिथ ॥ उ० मुमूर्छ । मुसू च्छिव ॥ ६. मूछता ॥ ७. मूच्छिष्यति ॥ ८. मूच्छर्यात् । । मृच्छयस्ताम् ॥ ९. अमूच्छत् । १०. अम्मूच्छिष्यत् । भावे सूच्छर्यते । णिचि-मूच्र्छयति-ते । ९. अमुमूच्र्छत् -त । सनि मुच्छिषति । यद्वि--मोमूच्छर्यंत । यङ्लुकि –भोसूञ्छंति मोमोर्त। कृत्सु-मूर्छितघ्यम् इत्यादि । मूर्तः। मूतवान् । मृच्छित इति नु-मूच्छ अन्य संजाता इत्यर्थे इतच् । [८४ ) उच्छि-उच्छे । उच्छकणश आदानम् । सकभी सेट्। परस्मै० ॥ १. उरूच्छति । उच्छाञ्चकार । इत्यादि ‘उइति' (६६) धात् ॥ कर्मणि--उच्छयते । णिच ---उच्क्ष्यति -ले । सनि~-उछिछि- पंति । कृत्सु-उच्छितव्यमित्यादि । [८५] छूज-अव्यक्ते शब्दे । अकर्म०। से । परस्मै० ॥ १२ कूजति ॥ २ कूजतु ॥ ३, असृजत् ॥ ४. कूजेत् । ५. चुकूज ॥ ६ . कूजिता ॥ । ७. झुबिष्यति ॥ ८. भूयात् ॥ १. तेनाभूच्छंदसौ क्षतः (भट्टिः) । २. न पादपेन्मूलन रहे। शिलेखये भूच्छंति मारुतस्य (ङवशे) । ३. उपधायां च--(१७) इति दीर्घः । ४. ईडभावे मोमूर्छति इति स्थिते, रालोषः । रैफापरथे: ४ओस्में ५ः स्यात् = झदावनुनासिकादौ च प्रत्यये। इति छसोपे धूपधगुणे च ‘भोमोति’ इति रूपसिद्धिः ॥ ५. मूर्छ==त इति स्थिते, आदितश्च । आकारेतो मिथ्या अष्प स्यात्। इति इग्निषेधे, राल्लोपः। (पृ० ६४) इति छलोपे । मूर+= *भूतें इति भवति। अत्र न यास्यापूर्छिमदाभ्र। इति निष्ठातस्य नस्यं न ।