पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपोद्धतः । --७२:12- ~~-~ श्रीवेङ्कटेशो विजयतेतराम् ।। भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ॥ सुविदितमेवैतत्प्रेक्षावतां यन्मानसविचारप्रकटने बिना भाषां सुदुर्घटमत एव सकलोऽप्यबालगोपालं जनः स्वभिलाषं विशुद्धय चाऽशुद्धया वा बाचोदीर्थ ति । तत्र प्रभूतास्वपि भाषासु मधुर्यं लघवर्थगाम्भीर्योधनेझगु णगणभहिम्ना संकृतभाषेच प्राधान्यमत्रग/हत इति निवेदने निवेदकस्य मिथ्या स्तुतिकरणदोषो यत्सत्यं नैव भविष्यति । ऊिंबहुना तद्धननैवेतरासा मसंस्कृतवमस्या एध विशिष्टसंस्कारवत्वं स्फुटं विंध्यते । सत्स्वपि तत द्भाधानसंस्कारकेषु महत्सु वैयाकरणादिशास्त्रेषु नैवापरा भाषाः संस्कृतष दभाजः किन्तु चिरंतनफलप्रधृता सर्वासां भाषाणां जननीपदभध्यूषुषी दे वाण्येय विशिष्टसंकधत्वबोधकसंस्कृतपदवाच्या । अत एव श्रीमद्भि रानन्दतीर्थभगवरपदैः ‘वाचारम्भणं विकारो नामधेयं मृतिकेत्येव स स्यम्’ इति श्रुतिव्याख्यानवेलायां मृतकेति संस्कृतभाषस्थपदस्य सस्य- त्वमुपादर्शि । तथाभूता चेये भारती यद्यपीदान सार्वजनीभोपयोग/भाषा मृतभषेति कैरपि व्यवह्रियते, तथापि नयं तस्य दोषः । न हि कपि माथा म्रियते । किं तु तत्प्रचारकाणां कालमहिम्न करणान्तरेण वा क्षये सैव मृतेव लक्ष्यते । पुनश्च भागधेयोन्मुखतया लब्धे भक्तिशालिनि प्रव तके सैव निजकृष्टगुणैराक्रक्ष्यत्येव चेतांसि मुद्रस्थायिनामपि विद्वदग्रेस राणाम् । इयं किं स्यन्तविचारं सौलभ्येन प्रकटयितुमसमर्थेति मृतेयु- च्यते ? मह्नमान्याः ! पश्यतास्याने व बहुभिः कृशाग्रमतिभिभिन्न विषयेषु प्रणीतान् ग्रन्थराशीन् । येनेयं मृतेति जल्पत जिव्हैव पराः स्वमापद्येत । एतद्भाषानिषुणा लौकिकेषु विषयेषु व्यवहर्तुमनया किम भी इति मृतेयम् ? । तर्हि चक्षुषी उन्मील्य प्रेक्षध्वम् तत्र तत्र स्थितान् निजपाण्डित्पतेजसा तांस्तान्दिग्भागान् प्रकाशयतो विद्वदसरान् । ये धुनापि स कैलं स्वीयं व्यवहारमनयवै नैिर्ददर्वन्ति । बर्मार्थकाममो