पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ इतुरूपवम् विव्यिय-आजिव । विधियम--आजिम ॥ ६ . वेता । वेतारौ। बेतारः । पक्षे---अजिता । अजितारौ । अजितार इत्यादि ।। ७. बेष्यति । । वेष्यतः । चेष्यन्ति । पक्षे--अजिष्यति । अजिष्यतः । अजिष्यन्ति । ८, बीयत् । वीयास्ताम् ! बीयासुः । ९. अवैपीतं । अवैष्टम् । अवैषुः । पक्षे--आजीत् । आजिष्टाम् । आजिपुः । इत्यादि ॥ १० अवेष्य-आक्षिष्यन् इत्यादि । कर्मणि-बीयते । ५. विन्ये । ६. बाधिता । ७. वायि- प्यते-वेष्यते -अजिष्यते ।। ८. आयिषीष्ट-चेषीष्ट-अजिषीष्ट । ९. अबायि । अवायिषाताम्-अवेषाताम्-आजिबातम् । १०, अवायिष्यत अवेप्यत-आजिष्यत ? णिचि --वाययति-ते । सनि--विवीघति अजिजिषति । यङि-“वैवीयते ! अजादित्वान्न यङलुगस्ति । कृत्सु-वेतव्यम्-अजितव्यम् । वयनीयम् । चेयः । वीतः--अजितः । अजन् । वेष्यन् । वेतुम्-अजितुम् । वीस्व-अजित्वा । प्रवीय-आज्य। अजिरम् । वेणुः । आजिः । अजः समजः । समाजः । समज्या । [९०] खजितिवैकल्ये 1 अकर्मकः । से । परस्मै० । खलति । चखङ्ग । इत्यादि ‘तङ्कति’ (६२) बत् ॥ [९१] एजूकम्पने । अकर्म७ । सेट् । परस्मै ० ।। १. एजति ॥ २, एजतु ॥ ३. ऐजत् || ४. एजेत् ॥ ५, एवकार-बभूव-मास ॥ ६. एञ्जिता ॥ ७. णजिष्यति ॥ ८. एज्यात् ॥ ९. ऐजीद ।। १०. एंजिष्यत् । अन्यसर्वम् आस्म नेपद ‘एजति’ (७४) बत् । सनि--एजिजिषति । णिचि एज्ञयेति । जनमेजयः । लिङाशिषि ( q० ९ ) इति आशीर्विद्धः आर्धधानुकर्मा यदेशः २. कृछि षष्ठी विधा। ३. छडेि सप्तमी विधां । ४. स्यासिच्सीयुट्ताक्षियु (g• २१) इत्यादिना धा चिण्वदिट्। ५, निगरणचलनार्थेभ्यश्च (१२) ।