पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रादयः ।। १ ।। [९२] क्षि=क्षये । अकर्म० । अन्तर्भावितण्यर्थस्तु सकर्मकः । अनिट । परस्मै७ ॥ १. क्षयंति ( २. जयतु ॥ ३. अक्षयत् ॥ ४. क्षयेत् । ५० प्र० चिक्षाय । चिक्षियतुः। चिक्षियुः । म० चिक्षयिथ-चिक्षेथ । चिक्षियथुः। चिक्षिय । उ० चिक्षाय-चिक्षय । चिक्षियिच । विक्षि यिम ॥ ६. क्षेता ॥ ७. क्षेष्यति ।। ८. क्षीयत् । क्षीयास्ताम् ।। ९. अंसैषीत् । अत्रैष्टाम् । अथैषुः । म९ अथैषीः । अक्षष्टम् । अत्रैष्ट । उ० अथैषम् । अनैष्व । अत्रैष्म ।। १०. अ६ । भावे---क्षीयते । ५. चेक्षिये । ९. अक्षायिं । णिचि क्षाययति-ते ॥ ५. भाययाञ्चकार--चने ॥ ९, अचिक्षथत्-त । सनि-चिषति । यडि- -चेद्दीयते । यद्वाकिं--चेक्षयति- चेक्षेति । कृसु क्षेतज्यम् । क्षयणीयम् । क्षेतुं योग्यं क्षेयम् । क्षेत्रं शक्यं कुर्रम् । क्षणैः-क्षितः । क्षौम इति ‘नै-क्षये’ इत्यस्य रूपम् । क्षिल्या प्रक्षाय । [९३] व्रज=गत । सकर्म७ । सेट् । परस्मै७ ॥ १. सार्वधातुके-‘पृ० १) ति गुणः, अयादेशः । २, अकृत्सार्वधा- तुकयोर्दीर्घः । अजन्ताङ्गस्य दीर्घः स्यात् न तु कृत्सार्धधातुकयोः। ५. बढी विधा । ४. अज्झनगमां सनि । अजन्तमां इन्तेरजादेशगमैश्व दीर्घः स्याउझझदौ सनि । इति दीर्घः। ५. सार्वधातुके->(पू९ ३) ति गुणः । ६. क्षय्यजयौ शक्यार्थे इति यान्तदेशनिपत: । ७ निष्ठायामण्यदर्थे । ण्यदर्थं भावकर्मणी । ततोऽन्यत्र निष्ठायां क्षियो दीर्घ: स्यात् । क्षियों दद्यात् । दीर्धातिक्षयों निष्ठातस्य नः स्यात् भावकर्मणः । ८ श्रयदर्थं रूपम् । १, यो मः।