पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्भानुरूपावल्या १. व्रजति ॥ ५ . वम्राज ॥ ७. अत्रजी ॥ इत्यादि ‘गदति’ (३७बत् । अश्या । त्रजः । परिश्राद्धं । परि=सन्यसने । परिव्रजति । अनु=अनुगमने; अनुव्रजति । अप=अषगमने; अषत्रजति । [९४] वेष्ट=चेष्टने । सकर्म० । सेट् । आमने० ॥ १. चेष्टते ॥ २. बेष्टताम् ॥ ३. अवेष्टत { ४. वेठेत / ५. विवेटे में विवेष्टाते । विवेष्टिरे ॥ ६. वेष्टिता ॥ ७, वेष्टिष्यते ॥ ८. वेष्टिषीष्ट ॥ ९. अवेष्टिषु ॥ १० अबेट्टिप्यत । कर्मणि वेष्ट्यते । णिच--वेष्टयति-ते । ९. अवचेष्टत्-त । अविवेष्टत्-त । सनि--विवेष्टिषते । याडिः--वेवेष्यते । यज्ञकिं –चैवेष्टीति- ॥ कृत्सु-वेष्टितव्यः । वेष्टित्र । संवेष्ट्य १ वेष्टितुम् । वेष्टमानः [९५] चेष्ट-चेष्टायाम् । अकर्म ० १ सेट् । आत्मने० के ‘वेऽति ’ (९४) वत् । चेष्टा । [९६] घडथळने। अकर्मo । सेट् । आमने४ ॥ १. घट्टते ॥ २. जघवें । इत्यादि ‘कथति’ (२६) वत् । णिचि -घट्टयति । आर्मनेपदं नास्ति । घट्टः । [९७] स्फुट=विकसने। अकर्म७ । सेव् । आमने० ॥ १. स्फेष्टते ।। २. स्फोटलाम् ॥ ३. अम्बेष्टत ॥ ४. स्फ टेत ॥ ५ पुस्फुटे । इयादि । १. यदत्रजे--(पृ० १२) ति वृद्धिः । २. परौ भुजेः षः पदाम्ले । श्री: जिंदीघ्रौ स्तः पदान्ते तु षष्ठ । इति क्रिमि यत्रं दधुश्च । ३. विभाग वेष्टिचेष्ट्योः । अभ्यासस्य अत्त्रं वा स्यात् त्वक्षरे थी । ४, त्रिशक्वल रैभ्यश्च (१२) ।