पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धादयः ॥ १ ॥ । ६९ [९८] हिडिायनादरयोः। अकर्म७। सेट् ! आमने० या हि- एडते । जिहिण्डे । इत्यादि ‘क्लिन्दति’ (१३) वत् । [९९] पिडि=सह्यते । सकर्म० सेट् । आत्मने ० ॥ पिण्डते ॥ पिपिण्डे ॥ इत्यादि ‘क्लिन्दति’ (१३) वत् । पिण्डः ॥ [१००} चडि-कोषे । अकर्म० सेट् । आत्मने० । चण्डते ॥ चचण्डे ! इत्यादि ‘वन्दति’ (९) बत् । चण्डनः। चण्डालः । खाण्डी । चण्डल | [१०१] तडिताडने । सकर्मी० । सेट् । आस्मने ० ॥ तण्डसे ॥ ततण्डे ! इत्यादि ‘वन्द ति’ (९) चत् । तण्डः । वतण्ड=-ऋषिः । वितण्डा। तण्डुलम् ॥ {१०२] अष्ट=गतौ । सकर्म७ । सेट् । परस्मै० ।। १. अटति ॥ २, अटतु । ३. आटत् ।। ४. अटेत् ।। ५. आट आहतुः । आहुः ६. अटिता । ७, अटिष्यति ॥ ८. अबात् / ९. आटत् । आटिष्टाम् । आटिषु । १०. आटिष्यत् । कर्मणि--अठ्यते । ५. आटे । ९. आर्टि। णिचि ---अघटयति-ले । सनि - अटिटिषति । याङि--- अष्टाद्येते । यङ्लुकि---आदीति-आ - ड्डि । कृतघ्--अटितव्यम् । अटनीयम् । इत्यादि ‘अतति’ (२७) वत् । अटतीतेि अष्टा । कुलभ्य अद्य कुलटा । परि=पर्यटने, पर्यष्ठति । [१०३] रष्ट-परिभाषणे । अकर्मकः । सेट् । परस्मै० ॥ रटति । रराट । रेटेतुः । इत्यादि ‘दति’ (३८) घत् । , १ सचित्रिमूखयट्यर्यश्रांतिभ्य उपसंख्यानम् । यश्च स्यात् । एष्याद्यानां प्राणमनेकारवत्, अझ ; अ ऊऍडू इम्येतेषां लङ्घयभवस्व प्राप्ते वचनम् । नित्यं कौटिल्ये गतौ (३४) । गर्थेभ्यः क्रियासमभिहारेपि अङयेथे केषाञ्चिन्मतम् । अष्टाध्यमानऽरयन ससीतः सहलक्ष्मणः । (भटिं: