पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'S = वृहद्धातुरूपावल्याम् १०४] पढ-तृचौ । अकर्म७ । सेट् । परस्मैe ॥ १. गटति ॥ ६, ननाद । मेटतुः ॥ इत्यादि 'रदनेि' (३८) वत् नेहः। भष्टी } प्रीणयति ॥ [१०५] लुट=विलोडने । सकर्म ० ! सेट् । परस्मै ७ ॥ । १. लोटति १ ५. लुलोठ। कुछूटतुः ॥ । ६. लोटिता ॥ ७, लोटिष् ति ॥ ४, चुट्थात् ॥ ९, अलोटीत् । इत्यादि ‘शोचनि’ (७६) बत् ।। {१०६ चिपरप्रेष्ये। अकर्म७ । सेट्। परस्मै० ॥ १. बैटति ॥ ५. चिंचे । चित्रितुः ॥ ६. चेटिता ।। ९ . अचेटी। । भाषे--चिठ्यते । । णिच~~चेष्टयति-ले । सनि-- चिचिट अति-{ बंचेटिघति । याड़ि-चेचिच्यते । यइज़ाकि-~-श्चेचिति चेट्टि । कुसु-चेष्टितन्यम् । चटनीयम् । चेयम् । चिटितः । चेट्न् । चेट्नी । चेटित्वा । विचिथ । चेटेतुम् । चेटः । चेटी । [१०७] = तैौ । सकर्म ०१ अनि । परस्मैe ॥ १. प्र० अंयति । अयतः । अयन्ति । म७ अयसि । । अयथः । अयथ था। उ० अयामि ! अयावः । अयामः ।। २. अयतु-तात् । भ० अय अयतात् । अयतम् । अथत । उ ० अयानि । ३ . म० आयत् । म९ आथः । आयतम् । आयत | उ० अपथम् । आयाव । आयाम ॥ ४, अयेत् ॥ ५, ५० इयाय ।

१. यो' देशवत् उपसर्गाखमासेपी -- (३९, ) ति णत्वम्। २. प्रक्रिया 'क्षयक्षि’ (९२) व्रत ।