पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादयः ॥ १ ॥ ७१ इथतुः। हैथुः । म० इययिथ-इयेथ। इयर्थः । इया ॥ उ० इयाय-इयथ । इषिय । इयम ॥ ६. एता ॥ ॥ ७. ए भ्रति !! ८. ईशत् । ॐयास्ताम् ॥ ९, ऐषीते। ऐष्टाम् ऐषुः ॥ १०, ऐष्यत् । कर्मणि -- ईयते । सनि - ईषिद्धेति । णिचि-आययति । कुत्सु एतव्यम् । अयनीयम् । अयम् । अयन्ती । इया । प्रेत्य । अस् ितुम् । तुम् । उत् --उदये । ध्द दर्येति ॥ [१०८] ईगतौ । सकर्म० । अनेिट । परस्मै० ॥ ५. अयाँ प्रकारे- त्यादि लिटि विशेषः । अन्यत्सर्वं (१०७) धातुबन् ॥ [१०९१ मडि=भूषणम् । अकर्म७ । सेट् । परस्मै० ॥ मण्डति । समण्ड । मभण्डतुः । इत्यादि ‘क्रन्दति’ (५०) धत् । मण्डनम् । मण्डनः । मिंमाण्डिक्षति । [११०] स्फुटिर=विशरणे 1 अकर्म७ । सेट् । परस्मै ० ॥ १. स्फोटति ॥ ५. पुस्फोट / इत्यादि ‘च्योत ति’ (२९) वत् । [१११] मुडि=खण्ढने ! संकर्म ० सेट् । परस्मै ० || मुण्डति ॥ मुमुण्ड । इत्यादि ‘न्थति’ (३२) वत् । [११२] पठे=व्यक्तोयां वाचि । सकर्म ०१ सेट् । परस्मै० । इति । ५. पपाठ । पेठतु ॥ ९. अर्पठीत्-"अपाठीत् । इत्यदि ‘दति ’ (३८) वत् । पाठः मठनम् । १. षडूो लुङ् । ४. अज्झनगमां सनी--(९२)ति दीर्घ: ३.

  • अयमुदयति चन्द्रश्चन्द्रिकाधौताभिश्वः परिणतबिमलिनि म्यति कर्दीर रः । ४.

इजादेश्च गुद्धसत--(पृ० ८) इत्याम् । व्यपदेशिधद्भावेन इजादित्वम् । ५० अतो हलादेर्लघोः। हलादेर्लघोरेकारस्येडादौ परस्मैपदे परे सिचि ऋद्धिर्न स्यात् ।