पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विद्याम् [११३] कुष्ठि=प्रतिघाते। गतिप्रतिघात इति केचित् । सकर्मक्ष सेट पर० ॥ कुण्ठति इत्यादि ‘कुन्थति' (२२) यत् । [११४] द्युमैचिद्दरे । अकर्मी०) से । परस्मै७ ।। १. क्रीडति ।। २.। क्रीडतु ।। ३. अक्रीडत् ॥ ४. ीडेत् ।। ५• चिक्रीड । चिक्रीडतुः ॥ ६. क्रीडिता । ७. क्रीडिष्यति ।। ८. क्रीड्यात् |ः ९ ’ अक्रीडीत् ।। १०. अक्रीडिष्यत् ।। सीडते । अनु क्रीडते । परिक्रीडते । आक्रीडते । अव्यक्तशब्दे तु परस्मैपदम्- सङ्ङति चक्रम् । भवे--औद्यते । णिचि-क्रीडयति -ते । सानि--चिक्रीडिषति । यडिः -चेत्ञ्यते । यदछकि-“वेडीति- चेते थे । कुत्सु–क्रीडितव्यम् । क्रीडनीयम् । त्र्यम् । क्रीडन् । क्रीडितुम् ! क्रीडिया । सङ्गीव । क्रीडमम् । क्रीडा ! आक्रीडन्त्यन्नेति आोड=उद्यानम् । [११५] तेषुक्षरणे । सकर्म० । अनिट् । आरमने० ।। । १. तेपते ॥ २, तेपताम् ॥ ३, अतपत ॥ ४. तेपेत ॥ ५, प्र० तितिषे । तितिषते । तितिषिरे । म७ तितिपिषे । तितिषाथे । तितिपिचे ॥ उ० तिनिपे । तितिपिवहे ! तितिपिमहे ॥ ६. तेप्तE ॥ ७, तेभ्यते ॥ ८. सिटैंसी ॥ ९, असिप्त । अतिप्साताम् । अति प्सत ॥ १०अतिप्स्यत । कर्मणि--तिप्यते । णिचि--तेपयते- ति । यडि-तेतिप्यते । यद्धकि-तेतिपीति-तेतेसि । सनि-- तितिप्सते ॥ छत्सु --तेपितव्यम् । तेपनीयम् । तेप्यम् । तिप्तः । तेपमानः । तेपितुम् । तेपित्वा । संतिष्य । १. सप्तमो लुइ। २. क्रीडोत्रसम्परिभ्यश्त्र। अन्यादिपूर्वकात् चका- दार्वांश्च क्रीडतेस्तइ । ३. स्मोऽयूझन इति वक्तव्यम् । अत्र संऽतं- यस्य कूजतीत्यर्थः । ४. लिहू लिच्चारमनेपदेशु ! इसमीपाद्धलः परौ शलrी लिंङ् आत्मनेपदपरः सिन्चेस्थेतौ कितौ स्त: । भिन्न गुण! ! ५. इस कलि (३५ । इस सलोपः। छर्छि दशमी त्रिधा ।