पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ बृहद्यातुवर्य घते-तित्रप्सते । याङि- तानप्यते । यङ्लुकि--तत्रपीति-तात्रतं । कृसु--प्रपितव्यम्-त्रप्तव्यम् । श्रपणीयम् । भाष्यंम् । त्रसैः । त्रपि तुश्-त्रसुर । त्रपिवा-त्रप्वा। त्रपौ । अपत्रपिष्णुः । त्रपु । [११८] कपि=चलने । अकर्म० ५ सेट् । आरमने० ॥ १. कम्पते ॥ २. कम्पताम् ॥ हैं. अकम्पत ॥ ४. कम्पेत । ५. चकम्पे । चकम्पाते । चकम्पिरे ॥ म० चकम्पिरे ॥ ७० "चेक- पे । चकम्पिवहे ।। ६. कम्पिता ॥ ७, कम्पिष्यते ॥ ८. कम्पि- पीष्ट ९. अकम्पिष्ट ॥ घ्यम्-ङ्गम् ॥ १ ०, अकास्पिय्यत ? अनु. कम्पते-लक्ष्यते । भावे – -कम्प्यते । ९, अकरिष । । णिचि -- कअॅप. यति । सनि -चिकम्पिषते । यङि ---चाकम्प्यते । यङ्लुकि > चाकशीति--वाकन्ति । कुसु--कम्पितयः । कम्पनीयः । कम्पमाभः । कम्पितः । कम्पिल्वा । प्रकमध्य । कम्पितुम् । “प्रः। कम्पनः । कॅपिः । वृषाकपिः । कपिलः । कम्बलः । [११९] क्लीवृअशष्ट्यै । अकर्म० १ सेट् । आत्मने । १. क्लीबते ! २. क्लीबताम् ॥ ३. अम्लीयत ॥ ४. क्लोचेत । ५. चिलीचे ॥ ६. जीविता ॥ ७. जीविष्यते ॥ ८, कीबिषी । ९. अक्लीबिष्ट । म० कम्-ध्वम् ॥ १०. अलीवियत । भावे- १ आखु शृयपिरपिलपित्रएिचमश्च क इति भावे ण्यत् । २, यस्य विशष (३५। इठि इग्निषेधः । ३ बिद्भिदादिभ्योऽञ् ४. निगरणच लनार्थेऽथश्च । ५. नामिकम्पिस्म्यजस्रकमहंसदीपः र: । इति रः । अक्रतुं मारुतिर्दीप्रम् (भ;ि ७ २३ } । ६. कुटिकयोर्नलोपश्च । इतेि इम्रस्यय भूपश्च । ७, युषो धर्मः तस्य अपि अकम्पिती भृषाकपिः। विष्णुः स्वधा ।