पृष्ठम्:बृहद्धातुरूपावलिः.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खाद्यः ॥ १ ॥ ७५ याङि-यदुक-कुसु—च ‘क्रीडाते’ (११४) बत् ) विशेषस्तु णिचि-क्लीबयति ते । सनि - चिक्लीविषते । कीबमानः । क्लीबः । [१२०] क्षीवृञ्भदे । अकर्म७ । सेट् । आरमने० ॥ क्षमते इत्यादि ‘क्लीवति’ (११९) वत् । [१२१ ] द्युभि=प्रतिबन्धे । अकर्म: । सेट् । आमने० ॥ १. स्तम्भते ॥ २, स्तम्भताम् ॥ ३. अस्तम्भत ॥ ४. स्तम्भेत ॥ ५. तस्तम्भे ॥ ६. स्तम्भिता ॥ ७. स्तम्भिष्यते | । ८. स्तम्भिषीष्ट ॥ ९. अस्तम्भिg ।। डूम्-ध्वम् ॥ १०. अस्तम्भिष्यत । उत्तम्भैते । भावे-स्तम्भ्यते । णिचि-स्तम्भयति-ते । ९. अत स्तम्भत्-त । सनि-~-तिस्तम्भिषते । याङि-तास्तम्भ्यते । यङ्- ज़ाकि--तास्तम्भीति-तास्तम्ब्धि । कुत्सु--स्तम्भितज्यम् । स्तम्भनी यम् । स्तम्यम् । तम्भमानः । स्तम्भितः । स्तम्भित्वा । संस्तभ्य । स्तम्भितुम् ॥ [१२२] जूभिऋात्रविनामे । गात्रविनामो भृम्भणम् । अकर्म७। सेट्।। आत्मने० ॥ १. * नृम्भते ॥ ५ जनृम्भे ॥ ६. नृम्भिता ॥ ८. गुग्धि षीष्ट । ध्रुवम् । ९. अजुम्भिष्ट । भावे--गृश्यते । णिचि नृम्भयति-ते। ९ अजगृम्भत्-त । सनि–जिगृम्भिषते । याठि -- जैरीनृम्भ्यते । यङ्लुकि–जरीनृम्भीति-बरीनृधि ॥ १. धात्वादेः षः सः। इति सर्वम् । स्फारं प्रति। निमित्तभूतषकरा भायात् टङ्कार: तकारो भवति । २ उदः स्थास्तभोः पूर्वस्य । इति पूर्व- झषणं: । * मयूरगलकाः कलकलः समुद्धृम्भते (अर { रा. ४ । २७) । ३• रीगृ दुपधस्य च (७३) ।