पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छ|यदृत्यभृत्यैर्मदनो जितः सर्वक्षणं मुने ॥ स्वेच्छामयो हि भगवाञ्जितस्तेन कुतूहलात् ॥ ११७ ॥ करे धृत्वा च तां कृष्णः स्थापयाङ्क |मास वक्षसि ॥ चकार शिथिलं वस्त्रं चुंबनं च चतुर्विधम् ॥ १३८ ॥ बभूव रतियुद्धेन विच्छिन्ना क्षुद्रघंटिका ॥ नूबनेनौष्ठरागश्चॐ ह्याश्लेषेण च पत्रकम् ॥ ११९ ॥ श्रृंगारेणैव कबरी सिंदूरतिलकं मुने ॥ जगामालक्तककश्च विपरीतादिकेन च ॥ १९० ॥ पुलकां /> ङकितसर्वागी बभूव नवसंगमात् । मूच्छमवाप सा राधा बुबुधे न दिवानिशम् ॥ १६१ ॥ प्रत्यंगेनैव प्रत्यंगमंगेनांगं समाक्षिपत् |ङ्क शृङ्गाराविधं कृष्णधकार कामशास्त्रवित् ॥ १५२ ॥ पुनस्तां च समाश्लिष्य सस्मितां वक्रलोचनाम् ॥ क्षतविक्षतसर्वागीं नखदंतेश्च । ॐकार ह ॥ १९३ ॥ कंकणानां किंकिणीनां मंजीराणां मनोहरः ॥ बभूव शब्दस्तत्रैव श्रृंगारसमरोद्भवः ॥ १९१ ॥ पुनस्तां च समाकृ ) शुष्य शय्यायां च निवेश्य च ॥ चकार रहितां राधां कवरीवंधवाससा ॥ १६९ ॥ निर्जने कौतुकात्कृष्णः कामशास्त्रविशारदः |ङ |चूडावेषशुकैफीनं चकार तं च राधिका ॥ १६६ ॥ न कस्य कस्मादानिश्च तौ द्वौ कार्यविशारदौ॥ जग्राह राधाहस्तातु माधवो रत्नसँ दर्पणम् ॥ १६७ ॥ मुग्लीं माधवकराज्जग्राह राधिका बलात् । चित्तापहारं राधायाश्चकार माधवो बलात् ॥ १९८ ॥ जहार राधिॐ ॐ|का रासान्माधवस्यापि मानसम् ॥ निवृत्ते कामयुदं च सस्मिता वक्रलोचना ॥ १९९ ॥ प्रददौ मुरलीं प्रीत्या श्रीकृष्णाय महात्मने ।।ङ्क |प्रददौ दर्पणं कृष्णः कीडाकमलमुज्ज्वलम् ॥ १६ "चकार कबरीं रम्यां सिंदूरतिलकं ददौ ॥ विचित्रपत्रकं वेषे चकारैवंविधं हारिः|४| ॥ १६१ ॥ विश्वकर्मा न जानाति सखीनामपि का कथा ॥ वेपं विधातुं कृष्णस्य यदा राधा समुद्यता ॥ १६२ ॥ बभूव शिशुरूपं|ङ छुच कैशोरं च विहाय च ॥ ददर्श बालरूपं तं रुदंतं पीडितं क्षुधा ॥ १६३ ॥ यादृशं प्रददौ नंदो भीतं तादृशमच्यूतम् ॥ विनिङ अखस्य च सा राधा हृदयेन विदूयता ॥ १६३ ॥ इतस्ततस्तं पश्यंती शोकार्ता विरहातुरा ॥ उवाच कृष्णमुद्दिश्य काकू । |क्तिमिति कातरा ॥ १६९ ॥ मायाँ करोपि मायेश फंकी कथमीदृशीम् ॥ इत्येवमुक्का सा राधा पपात च रुरोद च दें। छ|१६३॥ रुरोद कृष्णस्तत्रैव वाग्बभूवाशरीरिणी ॥ कथं रोदिषि राधे त्वं स्मर कृष्णपदांबुजम् ॥ १६७ ॥ आरासमंडलं यावन्नक्तमऊ