पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. वै. क.झ|परमाद्भुतम्॥ ३० ॥ नारायण उवाच॥॥ शृणु ब्रह्मन्प्रवक्ष्येहमितिहासं पुरातनम् ॥३३॥ श्रुतं महेशवदनात्सूर्यपर्वणि पुष्करे। हरेणु। | सं• १ . कुणप्रसंगेन कथयामास शंकरः ॥३२॥ संपृष्टो मुनिसंघश्च मया धर्मेण ब्रह्मणा ॥ ब्रह्मपुत्र महाभाग कथां भुवनपावनीम् । ३३॥ कथळे ॥ ४५ ॥ सैयामास विस्तार्य सावधानं निशामय ॥ गन्धर्वेशो गन्धवाहः पर्वते गन्धमादने ॥ ३४ ॥ महांस्तपस्विप्रवरो हरिसेवनतत्परः ॥| अ० १६ ऊर्चनतत्पराः ॥ ३६ ॥ नित्यं दत्त्वा " च कमलं संपूज्य तं पपुर्जलम् । वसुदेवः सुहोत्रश्च सुदर्शनसुपार्श्वक॥ ३७ ॥ चत्वारो वैष्णञ्च ॐपुत्रा बभूवुश्चत्वारो गंधर्वप्रवरो मुने ॥ ३८॥ सस्मरुः कृष्णपादाब्जं स्वप्ने ज्ञाने दिवानिशम्॥ ते च दुर्वाससः शिष्याः श्रीकृष्णा ऊ|वश्रेष्ठास्तेपुस्ते पुष्करे तपः । चिरकालं तपस्ता बभूवुः सिद्धमंत्रिणः ॥ ३८॥ ज्येष्ठो दुर्वाससो योगं संप्राप्य योगिनां वरः॥फै। सिद्धाकृतदारश्च प्रज्वलन्त्रह्मतेजसा॥ ३९॥ सद्यो देहं परित्यज्य बभूव कृष्णपार्षदः ॥ एकदा भ्रातरस्ते च जग्मुश्चित्रसरोवरम् ॥ झ् छ १० ॥ पद्मानि कृष्णपूजार्थमाहर्तुमुदये रवेः । पद्मानां चयनं कृत्वा गच्छतो वैष्णवान्मुने ॥ ११॥ दृझा निबध्य संजग्मुः सर्वे छु 3|शंकरकिंकराः ॥ बलिष्ठा दुर्बलान्श्रुत्वा जग्मुः शंकरसन्निधिम् ॥ ६२ ॥ ते सर्वे शंकरं दृझा प्रणेमुः शिरसा भुवि ! तानुपृच/४ |ऊ|शिवः शीनें प्रयुज्याशिषमुत्तमाम्। ॥ ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ॥ ४३ ॥ ॥ शिव उवाचू॥ ॥ के यूयं प्रश्नहर्तारः ४ पार्वत्याश्च सरोवरे ॥ ११॥ लक्षयझे रक्षणीयं पार्वतीव्रतहेतवे ॥ नित्यं सहस्रकमलं ददाति हरये सती ॥ १५॥ व्रते त्रैमासिके भक्त्या पतिसौभाग्यवर्दने । शिवस्य वचनं श्रुत्वा तमूचुर्वैष्णवा भिया ॥ पुटांजलियुताः सर्वे भक्तिनम्रात्मकंधराः ॥ ४६ ॥ |छ॥ गंधर्वा ऊचुः ॥ ॥ वयं गंधर्वप्रवरा गंधवाहसुता विभो ॥ ४७ ॥ हरये कमलं दत्त्वा पिबामो जलमीश्वर ॥ वयं न विद्मो हे नाथX पार्वत्या रक्षितं सरः ॥ ४८ ॥ गृहाण कमलं सर्वं युष्माकं च फलं कुरु ॥ न दास्यामोऽद्य कमलं पास्यामोऽद्य जलं हर ॥ ४९॥ ङ्क छ|किं वा कथं न पास्यामस्तुभ्यं दत्तानि तानि च ॥ नित्यं ध्यात्वा यत्पदाब्जं पङ्कन पूजयामहे ॥६०॥ साक्षात्तस्मै प्रदत्त्वाझ॥ ४५ ।। च पत्रं पूता वयं प्रभो ॥ एकं ब्रह्म ह्यद्वितीयं क देहः क्व च रूपवान् ॥६१॥ भक्तानुग्रहतो देहो रूपभेदश्च मायया ॥ किं तु गृहाण