पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. .ङ|च.संपत्तिर्विपत्तिर्महतो वरा ॥ अदो सद्यः सतां कोपभोपकाराय कल्पते ॥ १२६ ॥ विना विपत्तेर्महिमा कुतः कस्य भवेद्दवि॥|छसं० - ४ . ॐ भूताः कांतपरित्यागान्मुक्ता ब्राह्मणयोषितः ॥ १२६ ॥ इत्येवं कथितं सर्वं हरेश्वरितमुत्तमम् ॥ अहो पुण्यवतीनां च मोशल्यानं ॐ अ० १९ ॥ ५८ ॥ ४ |मनोहरम् ॥ १२७ ॥ श्रीकृष्णाख्यानं विजेंद्र नूनंनूनं पदेपदे । न हि तृप्तिः श्रुतवतां केन श्रेयसि तृष्यते ॥ १२८ ॥ यावद्म्यंछु तत्कथितं यच्छूतं गुरुवतः ॥ वद मां वांछितं यत्ते किं भूयः श्रोतुमिच्छसि ॥ १२९ ॥ ॥ नारद उवाच ॥ ॥ यद्यच्छूतं | ॐ|त्वया पूर्व गुरुवत्कृपानिधे ॥ मंगलं कृष्णचरितं तन्मे ब्रूहि जगद्वरो ॥ १३० ॥ ॥ सूत उवाच ॥ ॥ श्रुत्वा देवर्षिवचनमृषिर्ना|श्च। ॐ|रायणः स्वयम् । । अपरं कृष्णमाहात्म्यं प्रवक्कुमुपचक्रमे ॥ १३१ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडेविप्रपलीमोसङ| ४|णप्रस्तावोनामाष्टादशोऽध्यायः ॥ १८ ॥ ॥ श्रीनारायण उवाच ॥ ॥ एकदा बालकैः सार्ध बलदेवं विना हरिः ॥ जगामङ यमुनातीरं यत्र कालियमंदिरम् ॥ १॥ परिपक्वफलं भुक्त्वा यमुनातीरजे वृने । स्वेच्छामय्स्तृपरीतः पपौ च निर्मलं जलम् । ४॥ २॥ गोकुलं चारयामास शिशभिः सह कानने ॥ विजहार च तैः सार्द्ध स्थापयामास गोकुलम् ॥ ३ ॥ क्रीडानिमग्नचित्तोयं| बाळकाश्च मुदान्विताः ॥ भुक्त्वा नवतृणं गावो विपतोयं पपुर्मुने ॥ ३ ॥ विषक्तं च जलं पीत्वा दारुणांतकचेष्टया ॥ ज्वालाभिः अकालकूटानां सद्यः प्राणांश्च तत्यजुः ॥ ८॥ दृष्द्मा मृतं गोसमूहं गोपाश्चिन्ताकुलाभिया । विपण्णवदनाः सर्वे तमूचुर्मधुसूदनम् ॥६|४ आज्ञात्वा सर्वं जगन्नाथो जीवयामास गोकुलम् ॥ उत्तस्थुस्तत्क्षणं गावो ददृशुः श्रीहरेर्मुखम् ॥ ७॥ कृष्णः कदंबमारुह्य यमुनानीरतीर छ। नम् ॥ पपात सर्पभवने नागमध्ये नराकृतिः ॥८॥ शतहस्तप्रमाणं च जलोत्थानं बभूव ह ॥ बाला हर्ष विषादं च मेनिरे तत्रज्ञ नारद ॥ ९॥ सर्वो नराकृतिं दृष्ट्वा कालियः क्रोधविह्वलः ॥ जग्राह श्रीहरिं तूर्णं तप्तलोहं यथा नरः॥ १०॥ दग्धकंठोदरो नागश्चोच्छु ॐ दिनो ब्रह्मतेजसा ॥ प्राणा यत्येवमुक्त्वा च चकारोदमनं पॅनः॥ ११ ॥ भग्नदंतो रक्तमुखः कृष्णवब्रांगचर्वणात् झ| ॥ रक्तवस्यl॥ ५८ ॥ भ्रूभगवानुत्तस्थौ मस्तकोपरि ॥ १२ ॥ नागो विधेभराक्रांतः स प्राणांस्त्यक्तुमुयतः ॥ चकार रक्तोद्वमनं पपात सूच्छितो सुने ॥ १३॥हैं|