पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सं•2= २.भन्ने लुषं सा वैश्व त्यजलि । पर्छ ॥७६ ॥ सर्वेषां च श्रिया विप्राः स्वशरीराषेि द्विज॥ लगेभ्यः प्रिया भकाः ४० झुप्राणेभ्यय रेरपि ॥ ७६॥। ईश्वरस्य प्रियः को वाऽप्रियः को वा जगत्रये॥ यः शिष्टस्तं भजेच्छधदयायते सततं सदा ॥ ७७ ॥ मति प्रलये अर्न्ड्घे जलप्य्ते । न तत्र नाशो भक्तानां सर्वेषां च भविष्यति ॥ ७८ ॥ भज माझण गोविंदं स्मर तस्थु छु । ब• २५ पदांबुजम् ॥ सर्वापदो विनश्यंति श्रीहरेः स्मरणादपि ॥ ७९ ॥ व्रज शीघं च वैकुंठ वैकुंठः शरणं तबू । दास्यत्येवामयं तुभ्यंकु करुणासागरो विभुः॥ ८ एतस्मिन्नंतरे व्याप्तं कैलासं चकतेजसा । यथा च सूर्यकिरणेः सुप्रीतं मीतलम् ॥ ८॥ णानिधिः॥ पार्वत्या सह संप्रीत्या ब्राह्मणायाशिषं ददौ॥ ८३ ॥ तेजः सत्यं तपः सत्यं यदि चेचिरसंचितम् । कृतापराधो| भीतश्च द्विजो भवतु विज्वरः॥ ८४ ॥ ॥ पार्वत्युवाच ॥ ॥ यत्प्रभोर्मम पुण्येषु ब्राह्मणः शरणागतः॥ ममाशिषा महाभीत्यां शीतं भवतु विज्वरः ॥ ८॥ इत्येवमुक्त्वा कृपया विरराम शिवा शिवः॥ मुनिः प्रणम्य देवेशं वैकुंठं शरणं ययौ ॥ ८६ ॥ गत्वा|ऊ। वैकुंठभवनं मनोयायी सुनीश्वरः ॥ दृश्वा सुदर्शनं पञ्चद्विवेशांतपुरं हरेः ॥ ८७ ॥ ददर्श श्रीहरिं विप्रो रजसिंहासनस्थितम् 'क्षरं श्वेश सेवितं वेतचामरैः ॥ पद्मसेवितपादाब्जं सरस्वत्या स्तुतं पुरः ॥ ९१ ॥ सुनंदनंदकुमुदप्रचंडादिभिरावृतम् ॥ गुणानुवाद मार्षतं तंत्रैः पश्यंतमीप्सितम् । | ॥ दुर्वासा उवाच ॥ ॥ त्राहि मां कमलाकांत त्राहि म करुणानिधे ॥ दीनबंधोऽतिदीनेश करुणासागर् प्रभो ॥ ९४॥|ऊ|॥ ८० ॥ वेदवेदांगसंस्रष्टुर्विघातुम स्वयं विधे ॥ मृत्योर्मुत्युः कालकाल त्राहि मां संकटार्णवे ॥ ९६ ॥ संहारकर्तुः सर्वेशःड्ड संहारः