पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'. . क. lछमुक्तिं कृर्णसुधारयू शोकसागरनाशिनीम् ॥ मठं भक्ताय शिष्याय ज्ञानं देहि कृपानिधे ॥ १९ ॥ तपोजपमहादानात्पृथिय | सं• ४ पृ. अतीर्थदर्शनात् । श्रुतिपाठादनशनादृतादेवार्चनादपि ॥ २०॥ दीक्षायाः सर्वयज्ञेषु यत्फलं लभते नरः ॥ षोडशीं ज्ञानदानस्य कल ॥ १ "नार्हति तत्फलम् ॥ २१ ॥ पित्राहं प्रेषितो ज्ञानादानय तव सन्निधिम् ॥ सुधासमुद्रं संप्राप्य को वान्यत्पातुमिच्छति ॥ २२ ॥ |अ० १ छ|श्रीनारायण उवाच ।। ।। मया ज्ञातोऽस् िधन्यस्त्वं पुण्यराशिः सुमूर्तिमान् ॥ करोषि भूमणं लोकान्पाचितं कुलपावन ॥ २३ ॥ ॥ |ऊ|हनानां हृदयं सद्यः सुव्यक्तं वचनेन वै ॥ शिष्ये कलत्रे कन्यायां दौहित्रे बांधवेऽपि च ॥ २४ ॥ पुत्र पौत्रे च वचसि प्रता_ |चांपदि स्त्रियाम् ॥ झूद वैरिणि विद्ययां ज्ञायते हृदयं नृणाम् ॥ २९ H जीवन्मुक्तोऽसि पूतस्त्वं शुद्धभक्तो गदाभृतः । पुनासिक |ऊ|पादोजसा सर्वाधारां वसुन्धराम् ॥ २६ ॥ पूनासि लोकान्सर्वाध स्वीयविश्रहर्शनात् । सुमंगलां हरिकथां तेन त्वं श्रोतुमिः) छुच्छसि ॥२॥ यत्र कृष्णकथाः संति तथैव सर्वदेवताः ॥ ऋषयो मुनयश्चैव तीर्थानि निखिलानि च ॥ २८ ॥ कथाः श्रुत्वा कथांते! |ते यांति सन्तो निरापदम् । भवंति तानि तीर्थानि येषु कृष्णकथाः शुभाः ॥ २९ ॥ सद्यः कृष्णकथावक्ता स्वस्य पुंसां शतंशतम् ॥|| छ|समुद्धत्य श्रुतवतां पुनाति निखिलं कुलम् ॥ ३० ॥ प्रष्टा तु प्रश्नमात्रेण पुनाति कुलमात्मनः ॥ श्रोता श्रवणमात्रेण स्वकुलं स्व झछ||स्वबांधवान् मन्त्रजपः सेवनमेव ॥ ३३ ॥ च शतजन्मतपस्तप्तो ॥ स्मरणं कीर्तनं शश्वद्वणश्रवणमीप्सितम् जन्मेदं भारते लभेत् ॥ । करोति ॥ ३३ सफलं ॥ निवेदनं जन्म तस्य श्रुत्वा दास्यं हरिकथामृतम् नवधा भक्तिलक्षणम् ॥ ३२॥ अर्चनं ॥ करोति वंदनं |ङजन्म सुफलं कृत्वैतानि च नारद ॥ ३४ ॥ नू च विनो भवेत्तस्य परमायुर्न नश्यति ॥ नू याति तत्पुरः कालो वैनतेयम्बिो उरगः ॥ ३५ ॥ न जहाति समीपं च क्षणं तस्य हरिः स्वयम् ॥ उपतिष्टंति तूर्णं तमणिमादिकसिदयः॥ ३६॥ सुदर्शनं भ्रमत्येव |तस्य पार्ये दिवानिशम् ॥ कृष्णाज्ञया च रक्षार्थ को वा किं कर्तुमीश्वरः॥ ३७॥ न यांति तत्समीपं च स्वप्नेऽपि यमकिंकराः ॥ १ ॥ छJ १ यशसि श्रियामति पाठान्तरम् ।२ कुटुं-दानं पाठान्तरम् । ३ तपःपृत-इन पाठानम् ।