पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ सवनं ययौ न शुभे शुक्रुझयोदश्यां षं चंद्रोदये सुने ॥ ६ ॥ यूथिकामालतीकुंमाघवीपुष्पवायुना ॥ वासितं कळनादेन म|ङ्क या मनोदस्व ॥ ७ ॥ नवपद्धवसंयुक्तं पुंस्कोकिलरुतश्रुतम् । नवलक्षरासवाससंयुक्तं सुमनोहरम् ॥ ८ ॥ चंदनागुरुकस्तूरीकुछ| मेन सुवासितम् ॥ कपॅरान्विततांबूलभोगद्रव्यसमन्वितम् ॥ ९ ॥ प्रसूनैर्जापकानां च कस्तूरीचंदनान्वितैः ॥ रतियोग्यैर्विरचितैर्ना नातल्पैः सुशोभितम् ॥ १०॥ दीप्तं रत्नप्रदीपेश्च धूपेन सुरभीकृतम् ॥ नानापुष्पैश्च रचितं मालाजालैर्विराजितम् ॥ ११ ॥ प्रेरितो छु। वर्तुलाकारं तत्रैव रासमंडलम् ॥ चंदनागुरुकस्तूरीकुंकुमेन सुसंस्कृतम्॥२॥ पुष्पोद्यानैः पुष्पितेश्च युक्तं क्रीडासरोवरैः ॥ हंसकारंभ ॐ डवाकीर्णजलकुक्कुट् जितेः ॥ १३ ॥ कीडनीयैः सुंदरेश्च सुरतश्रमहारिभिः । शुद्धस्फटिकसंकाशतोयपूर्णाः सुनिर्मलैः ॥ १४ ॥ ४ दचिपूर्णशुकुधान्यजलैर्निर्मन्छनीकृतम् । रंभास्तंभसमूहेन सुंदरेण सुशोभितम् । १६ ॥ आम्रपछवयुक्तेन स्त्रबँधेन चारुणा ॥ भूषि| तं मंगलघटैः सिंदूरचनान्वितैः ॥१६॥ मालतीमाल्यसंयुक्तैर्नारिकेलफूलान्वितैः ॥ स रासमंडलं दृष्टा जहास मधुसूदूनः ॥ १७ ॥ ३ ॐ चकार तत्र कुतुकाद्विनोदमुरलीरवम् ॥ गोपीनां कासुकीनां च कामवर्धनकारणम्। १८ ॥ तच्छुत्वा राधिका सय सुमोह मद्यै । नातुरा ॥ बभूव स्थाणुवद्देहा ध्यानैकतानमानसा ॥ १९ ॥ क्षणेन चेतनां प्राप्य पुनः शुश्राव सा ध्वनिम् ॥ उवास सा समुत्तस्थौ; ये पाहिरा ध्यायंती चरणभोजं श्रीकृष्णस्य महात्मनः ॥ तेजसा च द्योतयंती सद्रत्नसारभूषणैः ॥ २२ ॥ बहिर्बभूवुस्तास्त्रस्ता वरेण हतचेझ तनाः ॥ कुलधर्म परित्यज्य निश्शैकाः काममोहिताः ॥ २३ ॥ त्रयस्त्रिंशद्वयस्याश्च ताः सुशीलाद्यः स्मृताः ॥ राधिकायाः अ ॐ प्रियतमा गोपीनां प्रवरा यसूः ॥२२ तासां पादयुगप्यस्तासां संख्यां निबोध मे॥ समा वेषेण वयसा रूपेण च गुणेन च ॥२८ ॐ ययुःसुशीलासंगेन सहस्राणि च षोडश ॥ ययुच्चंद्रमुखी पश्यात्सहस्राणि च षोडश ॥ २६ ॥ एकादशसहस्राणि माधव्याल्य-- निधेः सः कदंगसाळल्यः सहस्राणि प्रयोदश ॥ २७॥ ययुः कुन्तीवयस्याश्च सहस्राणि दश स्मृताः । चतुर्दशसहस्राणि झनझ