पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पू २. वै. कैं. लवां विहाय देवेश सत कृत्वा स्ववक्षसि ॥ तिष्ठ संप्रति का लवा प्राणा यांति यया विन॥ १७ ॥ ॥ सावित्र्युवाच ॥ ॥ ४| सं• १. ४ स्वर्णकं छे

.१२९

..॥ |छकतिकां |भोजयित्वा धृत्वा सतीं केशान्मार्जय शंभो शीगंभोजय योषितः ॥ मा खिदः कामिन्याः । तदाचम्य स्वामिसौभाग्यं सकपॅरं सुखं तांबूलं नातः देहि परं भक्तितः भवेत् ॥ ॥ १६ १८॥ ॥ ॥ ॥ रतिरुवाच जाह्नव्युवाच ॥॥ . ॥ ॥ गृहीत्वा छु। | अ• १५ |3|पार्वतीं देव सुगभामतिदुर्लभाम् ॥ कथं मम प्राणनाथो निःस्वार्थ भस्मसात्कृतः ॥ १७॥ जीवयसि विभो कामं कामव्यापारमा छु मनि ॥ कुरु दूरं च संतापं मम विश्लेषहेतुकम् ॥ १८॥ दंपतीविरहछेशं सर्वं ज्ञात्वा दयानिधे । तथापि मम कांतश्च कोपेन भस्म ” छ|सात्कृतः ॥ १९ । इत्युक्त्वा कामभस्माथ ददौ सा पृथिबंधितम् ॥ रुरोद पुरतः शंभोर्नाथ नाथेत्युदीर्य च ॥ २० ॥ इरिस्तद्रोदूनं छे छुश्रुत्वा करुणामयसागरः ॥ ब्रह्मा धर्मादिदेवाश्च ययुर्वासगृहं शिवम् ॥ २१॥ दृष्ट्वा नारायणं धर्मे ब्रह्माणं च सुरानपि ॥ जवेन पीवाञ् |वुत्थाय स्वाज्ञां कुर्वित्युवाच ह॥ २२ ॥शंकरस्य वचः श्रुत्वा तमुवाच हरिः स्वयम् ॥ कामं जीवय हे रुद्रेत्युक्त्वा शीगं जगाम सःड्ड ॐ| २३॥ऊचुर्देव्यो वहुतरं वाक्यं विनयपूर्वकम् ॥ कुधा दृष्ट्वा शूलभृतो भस्मतो निर्गतः स्मरः॥ २४॥ दृष्ट्वा कामं रतिस्तं च प्रणशै नाम महेश्वरम् ॥ तदूपं च तदाकारं सस्मितं सधनुशरम् ॥ २९ ॥ प्रणम्य शंकरं ऋामः स्तुतिं कृत्वा यथागमम् ॥ बहिर्गत्वा हरिं छु। ॐ|देवान्प्रणम्य ससुवाचू द ॥ २६॥ कामं संभूष्य देवाश्च युयुजुश्च तमाशिषम् ॥ काले रक्षा विनाशश्च निषेधः केन वार्यते ॥ २७ ॥ञ्च ॐ अथ शैलः सुरान्सर्वान्नारायणपुरोगमान् ॥ भोजयामास भक्त्या च शाययामास यत्नतः॥ २८ ॥ अथ शंभुर्वासगृहे वामे संस्थाप्य ङ् ॐ| पार्वतीम् । मिष्टान्नं भोजयामास तया सह मुदान्वितः ॥ २९ ॥ भुक्तवंतं शिवं तत्र देवमाताऽदितिः त्रयम् । उमाच सस्मितं राधे ” संप्रीत्या सरसं वचः ॥ ३० ॥ ॥ अदितिरुवाच ॥ ॥ भोजनांते शचि शभोः शौचार्थं जलमर्पय । देहि शीघ्र मम प्रीत्या छ| दंपत्योः प्रीतिपूर्वकम् ॥ ३१॥ ॥ शच्युवाच ॥ ॥ कृत्वा विलापं यदेतोः शवं कृत्वा स्ववक्षसि ॥ यो बभ्राम भुवं मोहात्काछ॥१२९॥ ६ |लेन प्राप तां सतीम् ॥ ३२॥ ॥ अरुंधत्युवाच ॥ ॥ मया दत्ता सती तुभ्यं मेना दातुमनीप्सिता । विविधं बोधयित्वेमां रार्तिकें