पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मौनीभूतो भवेति तम् । शिवः संभृतसंभारो नानावस्तुमनोहरम् ॥ ७ ॥ भोजयामास देवांश्च नारायणपुरोगमान् ॥भुक्त्वा दिवाः प्रजग्मुस्ते नांनारत्नविभूषिताः॥ ७॥ सीकाः सगणाः सर्वे प्रणम्य चंद्रशेखरम् ॥नारायणं च ब्रह्माणं ननाम शंकरः स्वय म् ॥ ७६ ॥ तौ च तं च समाश्लिष्याशिषं कृत्वा प्रजग्मतुः ॥ अथ शैलश्च मेना च मैनाकमाशुझाव ह ॥ ७७ ॥ शीघ्रमानय भद्रं ते ॥ ७८॥ आजगाम समानीय पार्वतीपरमेश्वरो ॥ पार्वत्यागमनं |श्रुत्वा बाला बालिकास्तथा ॥ ७९॥ वृद्ध युवत्यो या याश्च शैलाश्च दुद्रुवुर्मुदा । मेना सुताभ्यां वध्वा च सह दुद्राव सस्मिता |॥ ८०॥ हिमालयश्च मुदितो दुद्रावानुव्रजन्भृताम् । अवरुह्य रथाद्देवी मातरं पितरं गुरुम् ॥८१॥ प्रणनाम प्रमुदिता निमग्नाऽऽनं 3|दसागरे ॥ पार्वतीं च समाश्लिष्य मेनका हर्षविह्वलः॥८२॥ हिमालयश्च मुदितो गताः प्राणा इवागताः॥ सुतां निधाय गेहे 3|स्खे रत्नसिंहासनं ददौ ॥ ८३ ॥ शूलभृते गणेभ्यश्च मधुपदिक मुदा । तस्थौ खड्गेहे च सगणचंद्रशेखरः ॥८e u नित्यं षोड ॐ|शोपचारैः पूजितः सह भार्यया ॥ इत्येवं कथितं राधे शंकरोद्वाहमंगलम् ॥ शोकनं हर्षजनकं किं भूयः श्रोतुमिच्छसि ॥ ८६ ॥ छ| ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शंकरविवाहो नाम पंचचत्वारिंशोऽध्यायः ॥ ४६ ॥ ॥ सुचिरं च मृतं कामं शंकरेण च जीवितम् ॥ रतिः पुनः प्रियं प्राप्य किं च। |कार मुदान्विता ॥ १ ॥ स्त्रीणां स्वस्वामिविच्छेदो मरणादतिदुष्करः । पुनः संमेलनं भर्तुः सुखं परमदुर्लभम् ५ २॥ शिवः |सतीं तां संप्राप्य संगे मंगलकर्मणिं। चिरं प्रनष्टविरहः किं चकार मुदान्वितः ॥ ३ ॥ कलत्रविरहः पुंसां द्वयोः सुखम् ॥ ९६ ॥ तदेवं श्रोतुमिच्छामि परं कौतूहलं मम । कृपया विदुषां श्रेष्ठ सव्यासं कथय प्रभो ॥ ६ ॥ मेलनं शक्तिशि ॥ ७॥ ॥ नारायण उवाच ॥ ॥ इत्युक्त्वा राधिका देवी स