पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छुह। तदा तुष्टा जगद्भौरीपुत्रं नै तं मुनिपुंगवम् । ७१ ॥ _इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् । ॥ वंशजान् नागभयं नास्ति | कुतस्य न संशयः ॥ ७२ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे धन्वंतरिदर्पभंगमनसाविजयोऊ कुनामैकपंचाशत्तमोऽध्यायः कृत एव न संशयः ॥ १ ॥ ॥ अधुना ९१ " च समुत्तिष्ठ ॥ श्रीकृष्ण गच्छ उवाच धंदावनं ॥ वनम् ॥ सर्वेषां गोपिका भंगश्च विरहातश्च कथितूध श्रुतस्त्वया शीघी पर्धयामि ॥ क्षुद्राणां सुन्दरि महतां ॥ २चैवङ्क ॥४ ॐ |॥ श्रीनारायण उवाच ॥ इत्येवं वचनं श्रुत्वा मानिनी रसिकेश्वरी॥ " उवाच कृष्णं नय मां न शक्ता गंतुमीश्खर ॥ ३॥ राधिकाः वचनं श्रुत्वा प्रहस्य मधुसूदनः । मामारुहेत्यैवमुक्त्वा सोंतर्धानं चकार ह ॥ ४ ॥ सा मनोयायिनी राधा कृत्वा रोदनं क्षणम् ॥|ऊ र छ|इतस्ततस्तमन्वेष्य धंदारण्यं जगाम सा ॥६॥ विवेश चंदनवनं रुदंती शोककातरा ॥ दी गोपिकास्तत्र शोकार्ता भयविह्वलाः ॥ |॥ ६ ॥ ताम्रास्या घूर्णनयना भ्रमंतीः सर्वकाननम् ॥ नाथ नाथेति कुर्वतीर्निराहारा रुषान्विताः ॥ ७ ॥ ता दृष्ट्वा राधिका सा चक्षु अप्रमविच्छेदकातरा । कथयामास वृत्तांतं मलयभ्रमणादिकम्। ८॥ ताभिः सार्ध च सा राधा रुरोद विरहातुरा ॥ हा नाथ नाथेछु |त्युच्चार्य विलप्य च मुहुर्मुहुः ॥ ९॥ विनिंद्य कृष्णं कोपेन तर्जयामास च क्षणंम् । क्षणं शरीरमुत्स्रष्टुं कोपात्सर्वाः समुद्यताः।| | ॥ १० ॥ एतस्मिन्नंतरे कृष्णस्तत्र चंदनकानने॥ स्वात्मानं दर्शयामास राधिकां गोपिकागणम् ॥ ११। राधा गोपांगनाभिध४ दृष्ट् प्राणेश्वरं सुदा ॥ सस्मिता च प्रदुद्राव पुलकांचितविग्रहा ॥ १२॥ तृणं कृष्णं समाश्लिष्य जहार मुरलीं रुषा ॥ मालां च पीत/कु वसनं भग्नं कृत्वा च मानिनी ॥ १३ ॥ पुनः संधारयामास वक्तुं मालां मनोहराम् । विनोदमुरलीं तुष्टा वृंदावनविनोदिनी ॥ १४॥/ ४ ऊचंदनागुरुकस्तूरीकुंकुमाक्तं च कातरम् ॥ मुहुर्मुहुर्मुखं वीक्ष्य सुखैब परमादरम् ॥ ३९ ॥ क्षणं संतयामास क्षणं स्तोत्रं चक्रुर् हसँ |सकरं च तांबूलं क्षणं तस्मै ददौ मुदा ॥ १६ ॥ अथ गोपांगनाः स्र्वा रुरुवुः प्रेमविह्वलाः ॥ सर्वे निवेदनं चक्रुः स्वदुःखं विडङ छूद्भवम् ॥ १७॥ देहत्यागं च ज्ञानं च स्वाहारस्य विसर्जनम् । वनेवनहर्निशं च शश्वद्धमणमेव न ॥ १८॥ क्षणं तं भर्सयामासुः स्तोत्रं