पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

’चक्कु शणंडवा । २:क्षणं दुषां च क्षणं तस्यै च बढ्नम्॥ १९॥ काञ्चिदूचुः प्राणचोरें ५ श् तेति संततम् । एवं पुनर्न कर्तव्य छै| . सं० ४ ५ , झूमनेनेति च काश्चन ॥ २० ॥ काश्चिदूचुरिमं मध्ये यूयं कुरुत सत्वरम् ॥ निबबप्रेमपाशेन हृद्ये चेति ,काश्चन ॥ २१॥४ अ० ५२ काचिदूचुरयं न पुनर्वक्ते मां नास्ति च काञ्चनेति प्रतीतिर्न च कदाचन नारद ॥ । २३ यत्नाचेतनचोरं ॥ निर्जनानि च च पश्य रम्याणि पश्येति यानि काञ्चन यानि ॥२२ वनानि ॥ काचिदूचुर्निधुरोऽयं च । अमेयुगोंपिकास्तानि नरघातीतिकोपतः कृष्णेन ॥|इ छ| ॐ सह कौतुकात् ॥ २३॥ एवं तं गोपिकाः सर्वा मध्ये कृत्वा सदीश्वरम् ॥ ययुर्वनांतरे यत्र सुरम्यं रासमंडलम् ॥ २९॥ रासं गत्वा द्यु स्वर्णपीठे तस्थौ स रसिकेश्वरः ॥ निशि भाति यथाकाशे चंद्रस्तारागणैः सह ॥ २६ ॥ नानासूतींर्विधायात्र सह ताभिर्जनार्दनः ॥४ ॐ|चकार च पुनः क्रीडां कामुकीनां मनोहराम् ॥ २७॥ स्वयं राधां करे धृत्वा पूर्वोक्तं रतिमंदिरम् । विश्वकर्मविनिर्माणमारुरोह स्मरा | |तुरः ॥ २८॥ चंदनागुरुकस्तूरीकुंकुमाक्तं मुवासितम् । तत्र चंपकतल्पे स सुष्वाप च तया सह ॥ २९ ॥ नानाप्रकारश्रृंगारं काम ४ |शास्त्रविशारदः । चकार कामी क्रीडां च कामिन्या सह कौतुकी ॥ ३० ॥ बभूव सुरतिस्तत्र सुचिरं च तयोर्मुने ॥ रतिनिष्ठा तयो|४| आ। रम्या विरतिर्नास्ति तत्क्षणम् ॥ ३१ ॥ एवं तौ तस्थतुस्तत्र राधाकृष्णौ रसोत्सुकौ ॥ तस्थुस्ता गोपिकाभिश्च सुरतौ कृष्णमूर्तयः|कु ॐ|॥ ३२॥ ॥ नारद उवाच। ॥ आदौ राधां समुच्चार्य पद्यात्कृष्णं विदुर्युधाः॥ निमित्तमस्य मां भक्तं वद भक्तजनप्रिय ॥३३॥डू | ॥ श्रीनारायण उवाच ॥ ॥ निमित्तमस्य त्रिविधं कथयामि निशामय ॥ जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता ॥ ३४ ॥ गरी |४| |यसी त्रिजगतां माता शतगुणेः पितुः ॥ राधाकृष्णेति गौरीरोत्येवं शब्दः श्रुतौ श्रुतः ॥ ३६॥ कृष्णराधेशगौरीति लोके न च कदाचें ॐश्चतः॥ प्रसीद रोहिणीचंद्र ग्रहाणार्यमिदं मम ॥ ३६ ॥ ह्मणाध्यं मया दत्तं संज्ञया सह भास्कर ॥ प्रसीद कमलाकांत - गृहाणश्च |मम पादावत्येव पूजनम् ॥ ससंभ्रमः ३७॥ इति ॥ आदौ दृष्टं सामवेदे पुरुषसुचार्य कौथुमे पत्नकृतिमुचरे मुनिसत्तम ॥ राशब्दोचारणादेव ॥ ३९ ॥ स भवेन्मातृघाती स्फीतो भवति च माधवः वेदातिकमणे ॥ ३८॥ सुने धाशब्दोचारतः ॥ त्रैलोक्येशै |धै| ॥१४०॥