पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारतं धन्यं कर्मक्षेत्रं च पुण्यदम् ॥ ६० ॥ ततो धंदावनं पुण्यं राधापाब्जरेणुना॥ षष्टिवर्षसहस्राणि तपस्तप्तं च वेधसा ॥ राधिकृछ ॥ ४१ ॥ ॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखंडे नारायणनारदसंवादे राधामाधवयो । महापुराणे रासवर्णनं नाम द्विपंचाशत्तमोऽध्यायः ॥ ६२ ॥ ॥ नारद उवाच ॥ ॥ समतीते पूर्णमासे किं चकार जगत्पतिः ॥ रहस्यं किं/छ। बभूवाथ तद्भवान्वक्झुमर्हति ॥ १ ॥ श्रीनारायण उवाच ॥ रासं निवर्य से च रासेध्यं समन्वृितः ॥ स्वयं रासेश्वरस्तस्माद्यखन्छं। ३ ॥ ततो ॥ ६ ॥ तंव रमणं कृत्वा ययौ चंदनाननम् ॥ चंदनोक्षितसर्वांगो गृहीत्वा चंदनोक्षितम् ॥ ७ ॥ रम्ये चंदनतल्पे च स्रिग्धे चंदन पटवे । पूर्णचंद्रे समुदिते विजहार तया सह ॥ ८॥ कृत्वा विहारं तत्रैव ययौ चंपककानन म् ॥ रम्ये चंपकतल्पे च चकार रतिमी| द्मपत्रसमाकीर्णं तल्पेतिसुमनोह ॥१०॥ साधु तत्र पङ्कमुख्या शीतेन पङ्कङ वायुना॥ चकार सुखसंभोगं ययं निद्रां तया सह ॥ ११ ॥ विहाय निद्रां निद्रशो ददर्श निद्रितां प्रियाम् । शयानां पद्मतल्पे च” ॥ १२ ॥ दृष्ट्वा मुखं च घर्माक्तं शरचंद्रवानदितम् । अतिसंतृप्तसिंदूरं लुप्तं कञ्जल्मुल्बण ॥ १३ ॥ संतृप्त धररागं च संलुप्तगंडपत्रकम् । विस्रस्तकबरीभारं नेत्रोत्पलविसुद्रितम् ॥ १४ ॥ रत्नड़ च ॥ १६ ॥ प्रेम्णा स्वसूक्ष्मवस्त्रेण वह्निशुद्धेन माधवः ॥ चकार मार्जनं भक्त्या तद्वक्त्रं - भक्तवत्सलःङ्क माधवीमालतीमालाजालेन परिशोभिताम् ॥ १७ ॥ रत्मपट्टसूत्रबद्धां वाम वक्रां मनोहराम् ॥ अतीव वर्तुलाकारं कंदपुष्पसुशोभिताम् ॥ १८ ॥ ददौ सिंदूरतिलमधधंदनमुज्ज्वलम् ! कस्तूरीबिंदुना |