पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदा सत्ययुगाउँमै परिपूर्णाभवर्द्धनी पुनर्गानुरोधेन कमेण च पुनः क्षयः ॥ ३३ ५ यमो मांडंब्यापेन् शूद्रयोनिमवाप ह ॥ सं० ४ ई. तृदा धुनः शैताब्दते पुनः शुद्धो बभूव ह ॥ ३१ ॥ सांबो विमातृशापेनू गलत्कुष्टी बभूव सः ॥ चद्रो दर्पमदेनेव. जहार च गुरोः प्रियाम् ॥ ३६ ॥ बभूव दर्पभैगोस्य यक्ष्मग्रस्तो बभूव सः । सूर्यो दत्तेजसश्च हंतुं शंकरकिंकरम् ॥ ३६ ॥ सुमालीत्यभिधं दैत्यं ॐ| अ० ५६ जगामाशु गिरिं प्रति । अहर्निशं दीप्तिकरं कुर्वीत विषयं रवेः॥ ३७ ॥ सूर्येण भीतो दैत्यश्च शंकरं शरणं ययौ ॥ सुर्यं दृझा शंकरश्च संप्राप्य शूलेन दर्पभंगो बभूव ह ॥ ३९॥ सांद्रांधकारः सहसा जग्राह पृथिवीतलम् ॥ आशुतोष महादेवो जीवयामास तत्क्षणम् | ॐ ठाव शंकरं सूर्यो लज्जितोषेि भयेन च ॥ कृत्वा तमाशिषं वचो ययौ गेहं कृपानिधिः ॥ ११ विभुर्गुरुमतो दर्प वमं । ल्या विभ में हिस्सा बन गयान च ॥ २ ॥ आगच्छतश्च वैकुंठं पृष्ठे कृत्वा शिवं पुरा ॥ द्रष्टुं समागतै|ऊ। |॥ ४४ दुर्वाससो दर्पभंगो बभूव हंबरीषतः सुदर्शनेन चक्रेण विष्णोर्तुर्विषहेण च ॥ ६९ ॥ जयस्य विजयस्यापि दर्पभंगे। चकार सः । वैकुंठात्पतितस्यापि ब्रह्मशापच्छलेन च ॥ ४६ ॥ नृसिंहण इतः सोपि हिरण्यकशिपुर्यथा ॥ सुकरेण हिरण्याक्षरों लील्या चू रसातले ॥ ६७॥ रावणः कुंभकर्णश्च निहतौ रामवृणतः जन्मांतरे च लंकायां ब्रह्मणा प्रार्थितस्य च॥ ३८॥ शिशुओं पालो हि निहतः कृष्णबाणेन लीलया॥ दंतवश्च सहसा पारिपूणैव जन्मनि ॥ ३९॥ सुराणां दर्पभंगं च दैत्यद्वारा चकार ह ।ङ असुराणां सुरद्वारा विरोधेन परस्परम् ॥ ५० ॥ विधिद्वारा दर्पभंग भवतश्च चकार सः भवानासीन्नारदश्च पुरा पुत्रः प्रजापतेः ६३॥ गंधर्वश्च पितुः शा पाद्रीपुत्रस्ततः क्रमात् । ततः पुनर्नारदश्च प्रसादादधुना विभोः ॥ ५२ मम् साध्यं विश्वमितिङ॥१४५॥ मद्य बभूव ह ॥ तं प्रमत्तं हरद्वारा भस्मसाच्च चकार सः ॥५३ । पुनः कृत्वा प्रसादं ते जीवयामास लीलया ॥ ऐकांतिकंट्स