पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुशेवः अस्याः परमभिप्रायं को वा जानाति नारद ॥ ९ ॥ कथं जातः समायातो मथुरायाम गोकुळू । इत्येवं कथितं सर्वम छ|परं श्रयतामिति ॥ १० ॥ यथा जगाम मथुरां नंदात्स नंदनंदनः॥ शोकं नंदो यशोदा च यथा संप्राप देवतः ॥ ११ ॥ यथा गोपाछ ||श्च गोप्यश्च गावो धंदावने वने । वने वने वा वन्यास्ते वन्या जानंति किंचन ॥ १२ बुरीं ये वन्यपदमपि त्यक्त्वा वनेवने ॥४ ॐ|यंती प्रतिक्षणम् ॥ १॥ क्षणं क्षणं सा बसंती चिंतनं कुर्मीती क्षणम् ॥ क्षणं विशंती तल्पे च क्षणमुत्थाय तिष्ठति ॥ १६ ॥ इति छ। |श्रीब्रह्मवैवर्ते च ॥ ॥ इत्येवं महापुराणे कथितं श्रीकृष्णजन्मखण्ड सर्वं सर्वेषां दर्पभंजनम् उत्तरार्धे ॥ इंद्रस्य नारायणनारदसंवादे दर्पभंगं च विस्तरेण अष्टपंचाशत्तमोऽध्यायः निशामय ॥ १॥ ॥इंद्र ५८ ॥ दर्पात्सभायां ॥ श्रीनारायण च रत्नसिं उवा ॐछु । |४|हासनादरात् । नोत्तस्थौ स्वगुरुं दृष्ट्वा ब्रह्मिष्ठे च वृहस्पतिम् ॥ २॥ गुरुर्जगामातिरुष्टः स्वापमाने समत्सरः । तथापि कृपया धर्मार्क |स्नेहाच्च न शशाप तम् ॥ ३ ॥ विना शापेन तद्दर्पघूर्णीभूतो बभूव ह ।। अन्यश्चेन्न शपेद्धर्मात्मेम्णा वाचातिकिल्बिषम् ॥ ४ । तथा|४| छ|ऽपि तं च फलति धर्मस्तं हंति नारद ॥ यो यं हिंचें सापराधं शपेत्कोपेन धार्मिकः ॥ ६॥ विनाशः सापराधस्य धर्मो नष्टश्च धर्मि छ। |ण॥ तेनाधर्मेण शक्रस्य ब्रह्महत्यां बभूव ह ॥ ६ ॥ भीतस्त्यक्त्वा स्वराज्यं च प्रययौ स सरोवरम् ॥ सरसः पद्मसूत्रे च निवासं ङ छुच चकार सः ॥ ७॥ गंतुं न शक्ता इत्या च पुण्यं विष्णुसरोवरम् ॥ श्रेष्ठं भरतवर्षे च तपस्थानं तपस्विनाम् ॥ ८ तदेव पुष्कङ छ|रं तीर्थं प्रवदंति पुराविदः । राज्यभ्रष्टं हरिं दृष्ट्वा हरिभक्तो नराधिपः॥ ९॥ बलाजहार तद्राज्यं नहुषो नाम धार्मिकः ॥ दृश्च शचीं|ङ्क छ|वरारोहामनपत्यां च ॥ १० ॥ स्वर्गगंग च गच्छतीं हृदयेन विदूयता । नवयौवनसंपन्नां रत्नालंकारभूषिताम्_ छ]॥ ११ ॥ सुकोमलां तां सुदतीं वदंतीं च महासतीम् ॥ मुच् संप्राप राजेंद्रः कामेन यौवनेन च ॥ उवाच तत्पुरः स्थित्वा/3 |ऊ|वुविनीतमं दासवत् ॥१२ ॥ नहुष उवाच ॥ ॥ धातुर्गतिर्विचित्राहो न बोध्या च सतामपि ॥ १३ ॥ ईदृशी स्त्री भगाँगस्यॐ