पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|४| क. है. ४. |पर्वतो देवलम्बैव जगीषव्यथ जैमिनिः ॥ ५० ॥ विश्वमित्रश्च सुतपाः पिप्पलः शाकटायनः॥ जाबालिर्जागलिश्चैव पिशलि|४| सं० ४ व १६०॥ |य शिलालिकः ॥६१आस्तिकश्च जरत्कारुस्तथा कल्याणमित्रकः । दुर्वासा वामदेवश्च ऋष्यशृगो विभांडकः ॥ २॥ पथिःझ| अ• ६५ कविः फणाय कौशिकः पाणिनिस्तथा । कौत्सोघमर्षणश्चैव वाल्मीकिलोमहर्षणः॥ पर्शरामश्च सांकृ | । ॥६३ माकंडेयो मृकंडध । तिः । अगस्त्यश्च तथा वांतस्तथाऽन्ये मुनयो सुने॥ ९४ ॥ सशिष्याश्च सपुत्राश्च ब्राह्मणाश्च तपस्विनः ॥ जरासंधो दंतवनो दांडू |कुभिको द्रविडाधिपः ॥६६! शिशुपालो भीष्मकश्च भगदत्तश्च मुद्रलः ॥ धार्तराष्ट्रो धूमकेशो धूम्रकेतुश्च शंबरः ॥ ९६॥ शल्यः स त्राजितः शंकुनृपाश्चन्ये महाबलाः॥ भीष्मो द्रोणः कृपाचार्यो ह्यश्वत्थामा महाबलः ॥ ९७ ॥ भूरिश्रवाश्च शाल्वश्च कैकेयः कौशल । जु|तथा ॥ सवोन्संभाषयामास महाराजो यथोचितम् । सत्यको यज्ञदिवसं चकार च शुभक्षणम् ॥९८॥ ॥ इति श्रीब्रह्मवैवर्ते छ। छ|महापुराणे श्रीकृष्णजन्मखंड उत्तरार्धे नारायणनारदसंवादे कंसयज्ञकथनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ ॥ श्रीनारा” |जयण उवाच ॥ ॥ कंसस्य वचनं श्रुत्वा सोह्रो धर्मिण वरः ॥ उवाच चोद्धवं शांतं शांतः प्रहृष्टमानसः ॥ १॥ ॥ अक्रूर उवाच ॥४ सुप्रभाताची रजनी बभूव मे शुभं दिनम् । तुष्टघ गुखो विप्रा देवा मामिति निश्चितम् ॥ २ ॥ कोटिजन्मार्जितं पुण्यं मम स्त्रयख्छु। स्थितम् । वभूव मे समुत्पन्नं यद्यत्कर्म शुभाशुभम् ॥ ३ ॥ चिच्छेद बंधनिगडं मम बदस्य कर्मणा । कारागाराच्च संसारान्मुक्तो झयामि हरेः पदम् ॥३॥ सुहृदर्थं कृतोहं च कंसेन विदुषा रुषा। वरेण तुल्यो देवस्य क्रोधो मम बभूव ह ॥ ६॥ व्रजराजं समाज इनृ वजं यास्यामि सांप्रतम् ॥ द्रक्ष्यामि परमं पूज्यं भुक्तिमुक्तिप्रदायिनम् ॥ ६ ॥ नवीनजलदश्यामं नलंदीवरलोचनम् ॥ पीतवृत्रज्ञ समायुक्तकटिदेशविराजितम् ॥ ७ ।धूलिधूसरितांगं च किं वा चंदनचर्चितम् ॥ अथवा नवनीतातपैगं द्रक्ष्यामि सस्मितंत्र । कु| ॥८॥ किं वा विनोदमुरलीं वादयंतं मनोहरम् ॥ किं वा गवां समूहं च चारयंतमितस्ततः ॥ ९ ॥ किं वा वसंतं गच्छंत झ| "१६० १ करिपथह-३० पा० ।