पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.के. के. अशांशाप केचन ॥ मदंशा प्रकृतिः सूक्ष्मा सा च सूर्या च पंचधा ॥६१ ॥ सरस्वती च कमला दुर्गा व चापि वेदसूः ॥ सर्वेॐ सं० ४ झ देवाः प्राकृतिका यावतो भुर्विधारिणः ॥ ६२॥ अहमात्मा नित्यदेही भक्तध्यानानुरोधतः॥ येथे प्राकृतिक रोधे ते नष्टाः प्राकृ १ १ "१६३"। ते लये ॥ ६३॥ अहमेवासमेवाने पादप्यहमेव च । यथाहं च तथा त्वं च यथा धावल्यदुग्धयोः ॥९७॥ भेदः कदापि न भवेन्नि क्षुधितं च तथावयोः। अहं महान्विराट् सृष्टौ विधानि यस्य लोमसु ॥४९॥अंशस्त्वं तत्र महती स्वूशेन तस्य कृमिनी ॥ अहं भुक्छु झविराद सृष्टौ विषं यन्नाभिपद्मतः ॥९६॥ अयं विष्णोलोमकूपे वासो मे चशतः सति । तस्य स्त्री त्वं च बृहती स्वांशेन सुभगा झ|तथा ॥ ६७ ॥ तस्य विश्वे च प्रत्येकं ब्रह्मविष्णुशिवादयः॥ ब्रह्मविष्णुशिवा अंशाधान्याश्चपि च मत्कलाः ॥९८॥ मत्कलांशांशक छलया सर्वे देवि चराचराः । वैकुंठे त्वं महालक्ष्मीरदं तत्र चतुर्युजः ॥६९॥ स च विश्वदेहिश्चोढं यथा गोलोक एव च ॥ सरस्वती छुत्वं सत्ये च सावित्री ब्रह्मणः प्रिया ॥ ६० ॥ शिवलोके शिवावं च मूरूप्रकृतिरीश्वरी ॥ विनाश्य दुर्गा दुर्गा चू सर्वदुर्गतिनाशिनी झ|६१ ॥ सा एव दक्षकन्या च सा एव शैलकन्यका । कैलासे पार्वती तेन सौभाग्या शिववक्षसि ॥ ६२॥ स्वांशेन वं सिंधुकन्याङ्क |क्षीरोदे विष्णुवक्षसि ॥ अहं स्वांशेन सृष्टौ च ब्रह्मविष्णुमहेश्वराः ॥ ६३ ॥ वं च लक्ष्मीः शिवा धात्री सावित्री च पृथक्पृथक् ॥ गो छ। छ|लोके च स्वयं राधा रासे रासेश्वरी सदा ॥ ६७ ॥ वृन्दा हुँदावने रम्ये विरजा विरजातटे । सा त्वं सुदामशापेन भारतं पुण्यमागत्|ऊ। |॥६८॥पूतं कर्तुं भारतं च वृन्दारण्यं च सुन्दरि । त्वत्कलांशांशकलया विश्वेषु सर्वयोषितः॥६६॥ यायोषित्सा च भवती यः पुमान्सङ ॐ हमेव च ॥ अहं च कलया वह्निस्त्वं स्वाहा दाहिका प्रिया ॥ ६७ ॥ यया सह समर्थाहं नालं दग्धं च त्वां विना ॥ अहं दीप्तिमत छै। ऊ|वर्यः कलया त्वं प्रभाकरी॥ ६८॥ संज्ञा त्वं च त्रया भामि त्वां विनाई न दीप्तिमान् ॥ अहं च कलय चंद्रस्त्रं च शोभा च रोहिडू |णी॥ ६९ ॥ मनोहरस्त्वया साईं त्वां विना न च सुन्दरः । अहमिंद्रश्च कलया सर्वलक्ष्मीश्च वै शची ॥ ७० ॥ त्वया साईं देव ॥१११ |४|राजो इतश्रीभ त्वां विना ॥ अहं धर्मश्च कलया त्वं च मूर्तिध धर्मिणी ॥ ७१॥ नाहं शक्तो धर्मकृत्ये त्वां च धर्मक्रियां विना !*