पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशारद ॥८० ॥ रत्नमालावचः श्रुत्वा प्रहस्योवाच माघवः ॥ हितं सत्यं नीतिसारं परिणामसुखावहम् ॥ ८१ ॥ ॥ श्रीभ छ। ४|गवानुवाच। । ईशो यद्यपि शक्तोहं निषेधं खंडितुं प्रिये। तथापि न क्षमो र नियतेर्न करोम्यहम् ॥ ८२॥ ब्रह्मांडेषु च सर्वे झ|g मर्यादा स्थापिता मया ॥ या में प्रकुर्वंति सुनयश्च सुरा नराः ॥ ८३ ॥ मुदामशापाद्विच्छेदः शतवर्षमनीप्सितः ॥ भवि |ऊष्यत्येव दंपत्योरावयोरेव सुन्दरि ॥ ८४ ॥ भेदो जागरणस्याश्च मया सह सुमध्यमे । संश्लेषः संततं स्वने मद्रेण भविष्यति छ| ४। आध्यात्मिकी मया दत्ता शोकच्छेदो भविष्यति । राध बोधय भद्रं ते यास्यामि नंदुमंदिरम् ॥ ८६ ॥ इत्युक्त्वा जगताउँछ ॐ|नाथो ययौ नंदालयं प्रति ॥ राधिकां बोधयामासुरालिसंघाश्च नारद ॥ ८७॥ गत्वा गृहं च पितरं ननाम मातरं तथा॥ चकूर । |ता कोडे च नवनीतं च नूतनम् ॥ ८८॥ मातृदत्तं च तांबूलं चखाद् शीतलं जलम् ॥ उवास तत्र जगतां नाथो मातृसमीपतः |। छ|॥ ८९॥ सबैगोंपसमूहैश्च सेवितः वेतचामरैः॥ माल्यचंदनतांबूलं ते च तस्मै ददुर्मुदा ॥ ९०॥ इति श्रीत्रह्मवैवर्ते महापुराणे – |)श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे श्रीकृष्णागमनं नामैकोनसप्ततितमोऽध्यायः॥ ६९ ॥ ॥ श्रीनारायण उवाच ॥ “ |यथाक्रूरः स्वशरणं गत्वा कंसेन प्रेषितः ॥ चकार शयनं तल्पे भुक्त्वा मिष्टान्नमुत्तमम् ॥ १ ॥ सकर्मीरं च तांबूलं चखाद वासितं जलङ्क ॐ जगाम् निद्रां सुखतः सुखसंभोगमात्रतः ॥ २ ॥ ततो ददर्श सुस्वप्नं पुराणश्रुतिसंमितम् । निशावशेषसमये वाद्यदिपरिवर्जिते |” |४|॥ ३ ॥ अरोगी बद्धकेशश्च वस्त्रयुग्मसमन्वितः ॥ सुतल्पशायी स्निग्धाभृिताशोकविवार्जतः ॥ ६ ॥ किशोरवयसं श्यामं द्विभुजं कुछ |रलीधरम् । पीतवस्त्रपरीधानं वनमालाविभूषितम् । ६ ॥ चंदनोक्षितसर्वागं मालतीमाल्यशोभितम् ॥ भूषितं भूषणाई च सद्रत्न |छ । |मणिभूषणैः ।। ६ । मयूरपिच्छचूडं च सस्मितं पद्मलोचनम् । एवंभूतं द्विजशिशु ददर्श प्रथमं मुने ॥ ७ ॥ ततो ददर्श ॐ रुचिरां पति|ङ्क |-|ऽब्रुवतीं सतीम् । पीतवध्रपरीधानां रत्नभूषणभूषिताम् ॥ ८॥ ज्चलप्रदीपहस्तों च शुक्कुधान्यकरां वराम् ॥. शरच्चंद्रनिभास्यां च छ|सस्मितां वरदां शुभाम्॥ ९॥ ततो ददर्श विणं च प्रकुर्वतं शुभाशिषम् ॥ २वेतपत्रं राजहंसं तुरगं च सरोवरम् ॥ १० ॥ ददर्श चि|ऊ|