पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ० ८७ वे. इ. सिंहासनेषु रम्येषु वासयामास सादरम् ॥ १२॥ पूजयामास विधिवत्कुशलप्रश्नपूर्वकम् । परस्परं च संभाष्य म्ध्ये कृष्ण उवास ख४ ४ ६. सः ॥ १३ ॥ एतस्मिन्नंतरे कृष्णस्तेजोराशिं ददर्श सः ॥ ददृशुस्ते च मुनयोप्याकाशे च समुज्वलम् ॥ १४ ॥ कुमारं कनकप्रभम् । यथैवं पेववर्षीयं नग्नं बालकमीप्सितम्। तडझा मुनिपुंगवाः ॥ १६ ॥ प्रणेमुर्मुनयः सर्वे शौरश्च प्रणनाम तम् ॥ सस्मितं स्निग्धनेत्रं च कृत्वा युक्तिं च सादरम् | स समाशिषं कृत्वा समुवासं च संसदि ॥ उवाच तांश्च शौरिं च भगवंतं सनातनम् ॥ १८ ॥ सनत्कुमार उवाच ॥ झ भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् ॥ कृष्णस्य कुशलप्रश्न शिवबीजस्य निष्फलम् ॥ १९ ॥ सांप्रतं कुशलं वश्च दर्शनं पर मात्मनः ॥ भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि ॥ २•निर्गुणस्य निरीहस्य सर्वबीजस्य तेजसा ॥ भारावतरणायैव चाविर्भूतः|ङ्क अस्य सांप्रतम् ॥ २१ ॥ ॥ श्रीकृष्ण उवाच ॥ | विद्यते ॥ २३२ ॥ ॥ सनत्कुमार उवाच ॥ शरीरे प्राकृते नाथ संततं च शुभावहम्॥ नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम् |॥ २३ ॥ ॥ ॥ योयो विग्रहकारी च स च प्राकृतिक स्मृतः॥ देहो न विद्यते विप्र तां नित्यां प्रकृतिं छु। विना ॥ २४ ॥ ॥ सनत्कुमार उवाच ।। रक्तविंदूद्वा देहास्ते च प्राकृतिकाः स्मृताः। कथं प्रकृतिनोथस्य बीजस्य प्राकृत झ| वgः ॥२६॥ सर्वबीजस्य सर्वादिर्भवांश्च भगवान्स्वयम् । सर्वेषामवताराणां प्रधानं बीजमव्ययम् ॥ २६ |नित्यं नित्यं सनातनम् । ज्योतिःस्वरूपं परमं परमात्मानमीश्वरम् ॥ २७ वेदांगास्तथा वेदविदः प्रभो ॥ २८॥ ॥ श्रीकृष्ण उवाच ॥ ॥ सांप्रतं वासुदेवोहं रक्तवीर्याश्रितं वपुः । कथं न प्राकृतो विप्र २०४ इतीरितः ॥ ३० वासुदेवेति तन्नाम वेदेषु च चतुर्थं च । पुराणेष्वितिहासेषु यात्रादिषु च दृश्यते ॥ ३१ ॥ में /ि&/