पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| \ ता हवि ॥ ५ शुभं भवतु मार्गस्ते कल्याणमस्तु संततम् ॥ ज्ञानं लभ हरेः स्थानात्कृष्णस्य सुप्रियो भव ॥ ७॥ |कृष्णदास्यं वरेषु च वरं वरम् ॥ श्रेष्ठा पंचविधा मुक्तेर्हरिभक्तिर्गरीयसी। ॥ ८॥ ब्रह्मत्वादषि देवत्वाद्द्वित्वादमरादपि ॥ अमृताखि दिलाभाचहरिदास्यं सुदुर्लभम् ॥ ९ ॥ अनेकजन्मतपसा संभूय भारते द्विजः ॥ हरिभक्तिर्यदि लभेत्तस्य जन्म सुदुर्लभम् ॥ १० ॥ सफलं जीवनं तस्य कुर्वतः कर्मणः क्षयम् । सोदरस्य च ॥ या सालम लिभिन गन ११ ।। मातामहान पुसां च शतानां कृष्णसंतोष यतः ॥ १३ सं कल्पसाधनं कर्म संप्रीतिविधिपूर्वकम् ॥ तदेव मंगलं धेन्यं परिणामसुखावहम् ॥ १४ ॥ त त सयौं त "न समस्तपृथिवीदानं प्रादक्षिण्यं भुवस्तथा। Iछ समस्ततीर्थेनानं च समस्तं च व्रतं तपः ॥ १६ ॥ समस्तयज्ञकरणं सर्वदानफलं तथा ॥ समस्तवेदांगपठनं पाठनं तथा ॥ १७॥ भीतस्य रक्षणं चैव चंदानं सुदुर्लभम् । अतिथीनां पूजनं च ॥ १८ सर्वदेवार्चनं चैव वन्दनं जपनं मनोः ॐ ॥ १९ ॥ गुरुपणं चैव पित्रोर्भक्तिश्च पोषणम् । सर्वे श्रीकृष्णदास्यस्य कलां नार्हति षोड तस्मादुदव यत्नेन भज कृष्णं परात्परम् ॥ निर्गुणं च निरीहं च परमात्मानमीश्वरम् ॥ २३ ॥ नित्थं सत्यं परं ब्रह्म ॥ २२ कर्मिणां कर्मणां साक्ष्यप्रदं निर्लिप्तमेव च । ‘ज्योतिस्वरूपे परमं करेणोनां च कारणम् ॥ २३ ॥ सर्वस्वरूपं सर्वेशं सर्वसंपत्प्रदं शुभम् ॥ भक्तिवे दास्यदं स्वस्य निजसंपत्पटप्रदम् ॥ २१ ॥ विसृज्य ज्ञातिभृदि च मात्सर्यमशुभप्रदम् ॥ आज ते परमानंदं सानंदं नंदद्वन्म् ॥ २६ ॥ वेदे कौथुमिशा नाम ॥२६॥ उछवः सर्वकर्यं परमं विस्मयं ययौ . ज्ञानं परिपूणों बभूव ह ॥ २७. स्ववचं च गले बद्धा दडवत्प्रणनाम ताम् ॥ 8भैः केरोध तत्पादं निबध्य च पुनः समय व