पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म. ५. इ. सुवर्णरथमुत्तमम् ॥ नंदाय कृष्णः प्रददौ वसुदेवश्च सादरम् ॥ ३१ ॥ तयोरनुव्रजन्विप्रा देवकीप्रमुखाः स्त्रियः। वसुदेवस्तथाघ्रो सं० ४ ढ उद्धव्य ग्रयौ मुदा ॥ ३६ ॥

  1. २२७॥ अ० ११

कुंती सपुत्रा विघवा वसुदेवाद्या मुने ॥ नानारत्नमणिं प्राप्य प्रययौ स्वालयं मुदा ॥ ३७॥ वसुदेवो देवकी न पुत्रकल्याणहे तवे ॥ नान्नवारत्नमणिं वस्त्रं सुवर्णं रजतं तथा ॥ ३८॥ मुक्तामाणिक्यहारं च मिष्टान्नं च सुधोपमम् ॥ भद्रेभ्यो ब्राह्मणेभ्यश्च प्रददौ।

|खण्ड उत्तरभागे नारायणनारदसंवादे भगवदुपनयनं नामैकशततमोऽध्यायः ॥ १०१ ॥ श्रीनारायण उवाच ॥ ॥ कृष्णः सुरवे तस्य भार्यायै तमुवाच यथोचितम् ॥ २ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ चतो विद्यां लभिष्यामि वांछितां वांछितं ॐ विप्र मां पाठय यथोचितम् ॥ ३ ॥ ओमित्युक्त्वा मुनिश्रेष्ठः पूजयामास तं मुदा । मधुपर्कनाशनेन भक्तानुग्रहविग्रह । भक्तवांछाकल्पतरो भक्तानां प्रणवळभ ॥ ७ ॥ मायया बालरूपोसि ब्रद्रुशशेवंदितः । मायया भुवि भूपाल भुवो भारत्रयाय च॥ ८॥ योगिनो यं विदंत्येवं ब्रह्मज्योतिः सनातनम् ॥ ध्यायंते भक्तनिवहा -ज्योतिरभ्यंतरे मुदा ॥ ९ ॥ द्विभुजं मुरलीहस्तं संवरं श्यामरूपकम् ॥ चंदनोक्षितसवगं सस्मितं भक्तवत्सल्म् ॥ १० ॥ पीतांबरधरं देवं वनमालाविश्वषि ॥२१०॥ तम् ॥ लीलापांगतरंगैश्च निंदितार्नेगधूच्छितम् ॥ ११ ॥ अलक्तभवनं तद्वत्पादपअं मुशोभनम् ॥ कौस्तुभोद्भासितांगं च दिव्यम्नति