पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ११९ ॥ बाण उवाच ॥ ॥ अनिरुद्ध बुधोसि त्वं त्वयोक्तं सत्यमेव च ॥ शंभुना चेवमुक्तं च सर्व खुर्दे स्टचेतसा ॥ ३ ॥ त्वयोक्तं शंकरवरात्पंचानां स्वामिनां प्रिया ।। द्रौपदी च महाभागा तन्मे व्याख्यातुमर्हसि ॥२॥ शंबर ण हृता पूर्वं तव माता कथं रतिः । देवेरपि कथं दत्ता देवास्तेन जिता कथम् ॥ ३ ॥ ॥ अनिरुद्ध उवाच ॥ ॥ एकदा रघुनाथ जनं रम्यं सर्वं वस्तु सुशीतलम् ॥ ६ ॥ फळावचयनं चके सीतायै प्रददौ मुदा । ततो ददौ लक्ष्मणाय पङ्क्ते स्वंयं प्रभुः ॥ ६ || च नैव भुक्ते फलं जलम् । मेघनाद्वधार्थं च सीतोद्धरणकारणात् |तुर्दश ॥ य एवं पुरुषो योगी तद्ध्यो रावणात्मजः ॥ ८ ॥ |पी कृपानिधिः ॥ भविष्यत्कथयामास श्रुतिकंटपरं वचः॥ ९॥ ॥ वह्निरुवाच ॥ सप्ताहाभ्यंवरे चैव रावणो दुष्टराक्षसः॥ दुर्निवार्यः प्राक्तनेन जानकीं च इरिष्यति ॥ ३१ ॥ विधात्रा लिखितं हैं। कुपाक्तनं केन वार्यते । देवेश्वतुर्भिः कृथितं न च दैवात्परं वरम् ॥ १२॥ ॥ श्रीराम उवाच सीतां हीत्वा त्वं गच्छ छा । तिष्ठतु । कलत्रवर्जनं कर्म सर्वेषां च जुगुप्सितम् ॥ १३॥ सीतां हीत्वा प्रययौ रुदंतों च हुतांशनःसीतया संदृशी छायाँ या तस्थे रामसन्निधौ. ॥ १४ । सा.च च्छाया दृता पूर्वं रावणेनावलीलया । समुद्धार तां रामो निहन‘ तं सबांधवम् ॥ १६८॥वह परीक्षाकाले च छाया वह्न-विवेश.या । अभिश्छायां च संरक्ष्य ददौ रामाय जानकीम् ।। १६ रामस्तां च गृहीश |दिव्यं च शैत्यं च लिनः॥ १८॥ वरं वृणुष्व भद्रं त्वनुवाच शंकरश्च ताम्॥ उवाचस शिवं व्य. भर्तुर्दखेन दुःखिता | १९ ॥ पतिं देहि पंचधा सा वरं मत्रे त्रिलोचनम् ॥ सर्वसंपत्प्रदस्तुष्टस्तस्यै शव वरं ददौ ॥ २० ॥ ॥ श्रीमहादेव उवाच। ।