पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क. के. के. अ• १२ याति दो पैद, ॥७१॥ ॥ इव् िश्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्धे नारायणनरंडसंवादे वाणयुद्धे अलिकृतश्रीकृष्ण स्तोत्रेमागेकोनविंशाधिकशततमोऽध्यायः ॥ ११९ ॥ ॥ श्रीनारायण उवाच ॥ ॥ अथ कृष्णश्च भगवानुवेधेन बलेन च ॥ दूत बाणमाह्वयते कृष्णः संग्रामार्थं महेश्र्वर ॥ किं वानिरुद्धसु च गृहीत्वा शरणं व्रज॥ ४ ॥ रणे निमंत्रितो यो हि न याति भयंका/झ। तरः॥ पत्र नरकं याति सप्तभिः पितृभिः सह ॥ ८॥ दूतस्य वचनं श्रुत्वा सभामध्ये यथोचितम् ॥ उवाच पार्वती दैवी स्वयं शंक । रसन्निधौ ॥ ६ ५ ॥ पार्वत्युवाच ॥ ॥ गच्छ बाण महाभाग गृहीत्वा वद कन्यकाम्॥ सर्वस्वं यौतकं दत्त्वा श्रीकृष्णं शरणं|४| त्रज॥७॥ सर्वेषामीश्वरं बीतें दातारं सर्वसंपदाम् । वरं वरेण्यं शरणं कृपालु भक्तवत्सलम् ॥८पार्वतीवचनं श्रुत्वा तमूचुस्ते! प्रणम्य शंकरं ययौ॥ १०॥ सवैनंषिध्यमानश्च कपितो रक्तलोचनः॥ सान्नादिकश्च दैत्यानां त्रिकोट्या च महाबलः ॥ १३ कुभडः कृपकर्णय निकुंभः कुंभ एव च ॥ सेनापतीश्वरस्यैते ययुः सान्नाहिकास्तथा॥ १२ ॥ उन्मत्तभैरखवैव संहरभैरवस्तथा। १ असितांगोभैव रुरुभैरख एव च ॥ १३ ॥ महाभैरवसंज्ञश्च कालभैरव एव च ॥ प्रचंडभैरवधैव क्रोधभैरव एव च॥ १३ ॥ प्रययुः ||४ शक्तिभिः सार्द सर्वे साप्ताहिकाय ते॥ कालाग्निरुद्रो भगवान्रुद्धेः साप्ताहिको ययौ ॥ १६॥ उग्रचंडा प्रचंडा च चंडिका चंडि||२५४॥ |नाथिभिः स्वापणक्रया चले "खाद पनि यः स यथळ संशगमताः सुरनयर्च