पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वै. क. हरे ॥ ३० ॥ चूर्णं च वृक्षभेदानां मूलानां द्रवसंयुतम् ॥ कस्तूरीद्रवसंयुक्तं गन्धं च गृह्यतां हरे ॥ ३१ ॥ पुष्पं सुगंधियुक्तं च संयुक्तं | सं० ४ ५. ४|कुंकुमेन च ॥ सुप्रियं सर्वदेवानां सांप्रेतं गृह्यतां हरे ॥ ३२॥ गृह्यतां स्वस्तिकोक्तं च मिद्रव्यसमन्वितम् ॥ सुपक्वफलसंयुक्तं नैवेयं ऊँ । २६ ॥ । "|गृह्यतां हरे ॥ ३३ ॥ लटुकं मोदकं चैव सर्पिः क्षीरं गुडं मधु ॥ नवोद्धतं दधि तकं नैवेद्य गृह्यतां हरे ॥ ३e ॥ शीतलं शर्करायुक्तं ४] अ० ८ ॐ|क्षीरस्वादुसुपक्वकम् । तांबूलं भोगसारं च कृपॅरादिसमन्वितम् ॥ ३९ ॥ भक्त्या निवेदितमिदं गृह्यतां परमेश्वर ॥ चन्दनागुरुसँ ॐ कस्तूरीकुंकुमद्रवसंयुतम् ॥ ३६ ॥ अबीरचूर्ण रुचिरं गृह्यतां परमेश्वर ॥ तरुभेदरसोत्कचं गंधयुक्तोग्निना सह ॥ ३७ ॥ सुप्रियः कै| ४|सर्वदेवान् धूपोऽयं गृह्यतां हरे ॥ घोरंधक़रनृशंकडुतुरेख शुभावहः ॥ ३८ ॥ सुप्रदीपो दीप्तिकरो दीपोऽयं गृह्मतां हरे ॥ पवित्रं निर्मलं शं कुतोये कपॅरादिसमीयुतम् । ३९ ॥ जीवनं सर्वबीजानां पानार्थं गृह्यतां हरे ॥ नानापुष्पसमायुक्तं प्रथितं सूक्ष्मतंतुना ॥ ४० ॥४ शरीरभूषणवरं माल्यं च प्रतिगृह्यताम् ॥ दत्वा देयानि द्रव्याणि पूजोपयोगितानि च ॥ ४१ ॥ व्रतस्थानस्थितं द्रव्यं हरये देयमेव |च ॥ फलानि तरुबीजानेि स्वादूनि संदराणि च ॥ ४२ ॥ वंशवृद्धिकराण्येव गृह्यतां परमेश्वर ॥ आवाहितांश्च देवांश्च प्रत्येकं सँ अपूजयेद्वती॥ ४३ ॥ तान्पूज्य भक्तिभावेन दद्यात्पुष्पांजलित्रयम् ॥ सुनंदनंदकुमुदान्गोपान्गोपीश्च राधिकाम् ॥ १४ ॥ गणेशं ऊँ अर्तिकेयं च ब्रह्माणं च शिवं शिवाम्॥ लक्ष्मीं सरस्वतीं चैव दिक्पालांश्च ग्रहांस्तथा ॥ ६६ ॥ शेपं सुदर्शनं चैव पार्षदप्रवरांस्तथ ||४| ङसम्पूज्य सर्वदेवांश्च प्रणम्य दंडवद्भुवि॥ ब्राह्मणेभ्यश्च नैवेयं दत्त्वा दद्याच्च दक्षिणाम् ॥ ४६ ॥ कथां च जन्माध्यायोक्तां श्रुणुयाद्भक्ति ङ|भावतः । तदा कुशासने स्थित्वा कुर्याजागरणं व्रती॥ ६७॥ प्रभाते चाह्निकं कृत्वा संपूज्य श्रीहरिं मुदा ॥ ब्राह्मणान्भोजयित्वा चै| हुँच करयेदरिकीर्तनम् ॥ ४८॥ ॥ नारद उवाच ॥॥ व्रतकालव्यवस्थां च वेदोक्तां सर्वसंमताम् ॥ वेदार्थं च समालोच्य संहितां | २६ ॥ छ| १ सचूण-३० पा० । २ संयुत :-इपा०।३ संयुक्तो-३० पा० ॥ ४ गन्धश्च-३० पा० ।६ वनस्पतिममुद्रवम्-श्° पा०। ६ गृह्यतां परमेश्वर-३०प०. डू ॐ|७ सुवासितम्• प• १८ कुर्याच्छोहरिकीर्तनम्-६° पा° । |