पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साध्वी वसुदेवाज्ञया मुने ॥ संकर्षणस्य रक्षार्थं कंसभीता पलायिता॥ ४३ ॥ देवक्याः सप्तमं गर्भ माया कृष्णाज्ञया तदा ॥ रोहि| |ण्या जठरे तत्र स्थापयामास गोकुले ॥ ४४ ॥ संस्थाप्य च तदा गर्भ केलासं सा जगाम ह ॥ दिनांतरे कतिपये रोहिणी|ङ |नंदमंदिरे ॥ १६ ॥ मुषाय पुत्रं कृष्णांशं तप्तोष्याभमीश्वरम् ॥ ईषद्धास्यं प्रसन्नास्यं ज्वलंतं ब्रह्मतेजसा ॥ ६६ ॥ तस्यैव जन्म मात्रेण देवा मुमुदिरे तदा ॥ स्वर्गे सुंदुभयो नेदुरानका मुरजादयः ॥ १७ ॥ जयशब्दं शंखशब्दं चक्रुर्देवा मुदान्विताः ॥ नंदो ॐ|दृष्टो ब्राह्मणेभ्यो धनं बहुविधं ददौ ॥ ४८ ॥ चिच्छेद नाडीं धात्री च श्नापयामास वालकम् ॥ जयशब्दं जणुगोप्यः सर्वाभ रणभूषिताः ॥ ४९ ॥ पपुत्रोत्सवें नंदश्चकार परमादरात् । तदा यशोदा गोपीभ्यो ब्राह्मणेभ्यो ददौ मुदा ॥ ६० ॥ धनानि नानावस्तूनि तैलं सिंदूरमेव च ॥ इत्येवं कथितं वत्स यशोदानंदयोस्तपः ॥ ६३ ॥ जन्माख्यानं च इलिनो रोहिणीचारितं ॐ| तथा ॥ अधुना ते वांछनीयं नंदूपुत्रोत्सवं शृणु ॥ ६२ ॥ सुखदं मोक्षदं सारं जन्ममृत्युजरापहम् ॥ मंगलं कृष्णचरितं वैष्ण वानां च जीवनम् ॥ ५३ ॥ सर्वाशुभविनाशं च भक्तिदास्यप्रदं हरेः ॥ श्रीकृष्णं वसुदेवश्च संस्थाप्य नंदमंदिरे ॥ ५७॥ गृहीत्वा बालिकां दृष्टो जगामं निजमंदिरम् । कथितं चरितं तस्याः शृतं संमुखतो मुने ॥ ६६॥ अधुना गोकुले कृष्णचरितं शृणु मंमलम् ॥ वसुदैत्रे गृहं याते यशोदा नंद एव च ॥६६ ॥ मंगले मूतिकागारे जयगारे जयान्विते ॥ ददर्श पुत्रं भूमिस्थं ॥ ६७ ॥ अतीव सुंदरं नग्नं पश्यंतं गृहशेखरम् ।। शरत्पार्वणचंद्रस्यं नीलंदीवरलोचनम् ९८रुदंतं च हसंते च वेणुसंसक्तविग्रहम्। हस्तद्वयं सुविन्यस्तं प्रेमवंतं पदांबुजम् ॥ ६९ ॥ दृष्ट्वा नंदः स्त्रिया साईं हरिं दृष्टो वभूव ह ॥ धात्री ते घ्रापयामास शीततोयेन -वालकम् ॥ ६० ॥ चिच्छेद नाडीं बालस्य हर्षाद्रप्यो जयं ददुः ॥ आजग्मुर्गोपिकाः सर्वा वृहच्छोण्यश्चलत्कुचाः ॥ ६१ ॥ बालिकाश्च वयस्याश्च विप्रपत्न्यश्च सूतिकाम् ॥ आशिषं युयुजुः सर्वा ददृशुर्बालकं मुदा ॥ ६२ ॥ क्रोडे चक्रुः प्रशंसंत्य ऊषुस्तत्र च काश्चन ॥ नंदः सचैलः स्नातश्च धृत्वा धौते च वाससी ॥ ६३ ॥ पारंपर्यविधिं तत्र चकार हृष्ट