पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कांता न. वै. क. ङसोऽङ्केन सा च मूर्तिमती सती।। ९६ ॥ एका मूर्तिर्दधाभूता भेदो वेदे निरूपितः । इयं खी सा पुमान् किंवा सा वा पुमानञ्|- ञ् सं• ४ . ॥ ३५ , झयम् ॥ ९७ ॥ हे रूपे तेजसा तुल्ये रूपेण च गुणेन च॥ पराक्रमेण बुद्धचा वा ज्ञानेन संपदापि च॥९८॥ पुरतो गमनेनैव किं तुच्छु ऊसा वयसाधिका ।। ध्यायते तामयं शश्वदिमं सा स्मरति प्रियम् ॥ ९९॥ रचिता सास्य प्राणैश्च तत्प्राणैर्मुर्तिमानयम् । अस्य राधाकुअ• १३ ॐ|सुसारेण गोकुलागमनं परम् ॥ १०० ॥ स्वीकारं सार्थकं कर्तुं गोकुले यकृतं पुरा । कंसभीतिच्छलेनेव गोकुलागमनं हरेः ॥१०१ ॥|ङ्क ॐ|प्रतिज्ञापालनार्थाय भयेशस्य भयं कुतः ॥ राधाशब्दस्य व्युत्पत्तिः सामवेदे निरूपिता ॥ १०२ ॥ नारायणस्तामुवाच ब्रह्माणं छे ऊनाभिपंकजे। ब्रह्मा तां कथयामास ब्रह्मलोके च शंकरम् ॥ १०३ ॥ पुरा कैलासशिखरे मामुवाच महेश्वरः ॥ देवानां दुर्लभां नंद/ |निशामय वदामि ते ॥ १०४ ॥ सुरासुरमुनींद्राणां वांछितां मुक्तिदां पराम् ॥ रेफो हि कोटिजन्माषं कर्मभोगं शुभाशुभम् ॥३०८॥|डू । आकारो गर्भवासं च मृत्थं च रोगमुत्सृजेत् ॥धकार आयुषो हानिमाकारो भवबंधनम् ॥ १०६ ॥ श्रवणस्मरणोक्तिभ्यः प्रणश्यति|ङ्क झ्न संशयः ॥ रेफो हि निश्चलां भक्तिं दास्यं कृष्णपदांबुजे ॥ १०७ ॥ सर्वेप्सितं सदानंढं सर्वसिद्धौघमीश्वरम् ॥ धकारः सहवासं चै। इंच तनुर्यकालमेव च ॥ १०८॥ ददाति सासारूप्यं तत्वज्ञानं हरेःसमम् ॥ आकारस्तेजसां राशिं दानशक्त हरौ यथा ॥१०९॥|। ॐयोगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् ॥ धृत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् ११०॥ वेपते ॥ रोगशोकमृत्युयमा नात्रश्च ॐ|संशयः॥ राधामाध्व्योः किंचिद्याख्यानं च यतः श्रुतम् ॥ १११ ॥ तदुक्तं च यथाज्ञानं साकल्यं वनुमक्षमः॥ आराफ़्दावने नेद ॐ|विवाहो भविताऽनयोः ॥ ११२॥ पुरोहितो जगदाता कृत्वाऽग्निं साक्षिणं मुदा । कुत्रपुत्रमोक्षे च गव्यस्याहत्य भक्षणम्॥ झ॥ ११३ ॥ विंसनं घेतुकस्येव कानने तालभोजनम् ॥ बककेशिप्रलंबानां हिंसने चाऽथ लीलया ॥ ११४ ॥ मोक्षणं द्विजपतीनां— |मिष्टान्नपानभोजनम् ॥ भंजनं शक्रयागस्य शक्राद्रकुलरक्षणम् ॥ ११९ ॥ गोपीनां वस्त्रहरणं व्रतसंपाद्नं तथा ! ताभ्यः पुनर्वत्र || ॥ ३५ ॥ ॐ दानं वरदानं यथेप्सितम् ॥ ११६ ॥ चेतसां हरणं तासामयं वश्थाः करिष्यति ॥ रासोत्सवे महारम्यं सर्वेषां हर्षवर्द्धनम् ॥ १३७॥४