पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालकाण्डः 15 प्रसङ्गः? प्रतीतिसिद्धवच्चैकस्य विरुद्धोऽपि कर्मकर्तृभावो भावष्यति । स्यादेवं यद्यहंप्रत्यय एवं तदा स्यात्; स एव त्वात्मनि संवेदी दुर्लभः; तथा हि-घटादिवत् ‘अयम्’ इति प्रत्ययः स्यात्, न ‘अहम्’ इति ; अतोऽहंप्रत्ययपर्यन्त एवायमाक्षेपः; ततश्च न तद्वलात् वैतवेद्ययोरव्यति रेकःनाप्यविरोधः । नन्वत तावत् 'अहम्’ इत्युचेरवः ; नासावन्यथा कर्तुं शक्यः । यदि न शक्यःशृणु तर्हि तस्य गतिम् -न रवळू 'अहम्इति प्रत्ययःकिं तु अहंकार एव स्वतःसिद्धनित्यचैतन्येनाव द्योतितस्तदुपहिते चारमनि सतोऽवभात्यपि ; तेनैव ‘आत्मा प्रतीयते’ इति बालानां तत्र प्रत्ययभ्रमः । ततश्च न स्वात्मनि क्रियाविरोधः; न चाविरोधे नोपपत्तौ विरोधकल्पनोचिता । अहंकारश्च केवलकर्तुशक्तिःन कर्म मात्रयापि स्फुरति । अतः कुतस्तदवच्छिन्नस्य स्वसंवेद्यता ? अतः स्वसं- वेद्यत्वं घठवदात्मनो न स्यात्, अपि तु ततोऽन्यस्य तरसंवेतुर्घटेत । एवमात्मनः संवेद्यवेऽहंप्रत्ययवेद्यत्वं बलादापतितम् तत्र च तृवेद्ययो वैर्यतिरेक इति सूक्तम्—व्यतिरेकप्रसङ्गादिति । एवं संवित्तिकर्मत्वासंभव मुपजीव्यात्मनः स्वाभिमतं स्वभकशवमाह--तस्मादिति । प्रकाशतैव तस्यात्मनः सेवेद्यता, न संवित्तिकर्मतेत्येवकारार्थः । संवेद्यतेत्यविवक्षितकर्मत्व- निर्देशः । न चार्थसंवित्ताबारमा भासते, अतत्कर्मत्वात् । यत् यत्र संवित्तावकर्म, तत् तत्र न भासते नीलमिव पीतसंविदि । एवं फलवत् कर्तृवच्चेति दृष्टान्तद्वये स्खप्रकाशत्वमुपपद्य दार्शन्ति ते योजयति तथेति । न तावदानन्दो न प्रतिभाति; प्रतिभानेऽपि न संवित्तिकर्मतया प्रतिभाति, फलवत् कर्तुवत स्वप्रकाशत्वेनोपपत्तेः । अतो नापुरुषार्थत्वम; नापि कर्तुरन्यत् कर्मेति हैतप्रसङ्गः ; न च क्रियाकरणाद्यपेक्षेतिंभावः । ब्रह्मणश्च स्वप्रकाशत्वम् " आत्मज्योतिः सम्राट् ” 'न हि द्रईष्टैर्विपरि लापो विद्यते " इत्यादिश्रुतिसिद्धम्_ । स्वभावः इत्यानन्दस्य स्वप्रका- शत्वे हेतुः; स्वप्रकाशबहावभावत्वे तदव्यतिरेकदानन्दोऽपि स्वप्रकाश एव युक्त इति भावः । नन्वानन्दो बझण गुणः, न स्वभावः । नैतत् ,

  • आनन्दं बल ” इति सामानाधिकरण्यात् । ननु गुणगुणिनोरपि शुइ-

पटदिषु तद्दष्टम् न, वैषम्यात्; सुळादयो हि गुणवचनाः; ते गुणमुक्त्वा