पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयसूचिका 11 Page. ILine. सामान्यतो जगकारणखेन लोकसिद्धस्य वस्तुन उपनिषद्भिः कृत्स्नविकरुपातीतत्वेन बोधनस्य संभवात् नाप्रमाणत्वं वेदान्तानामिति सिद्धान्तस्य वर्णनम् ... 156 21 लोक सर्वप्रत्ययवेद्यत्वात् ब्रह्मणः नत्यन्तमप्रतीतं ब्रह्म भवितु मर्हति । आबिद्यकविशेषशबलिततया प्रतीतमेव बल वेदान्तैः विशेषविलयेन शुद्धे प्रतिपाद्यत इति प्रका रान्तरेण सिद्धान्तस्य वर्णनम् । । ... 157 10 पुरुषार्थतायाः प्रमाणलक्षणत्वात वेदान्तानां प्रवृत्तिनिवृत्तिरूप- पुरुषार्थबोधकत्वात् अप्रामाण्यं स्यादित्याक्षेपः • → 157 28 उपेक्षायास्तवज्ञानस्य च पुरुषार्थत्वविशेषात् तत्फलकत्वंटेदा न्तानां प्रामण्यमस्येवेति सिद्धान्तस्य वर्णनम् ब्रह्मसाक्षात्कारार्थप्रवृत्तिजनकत्वाच्च वेदान्तानां प्रामाण्यमध्या- हतमिति प्रकरणोपसंहारः .. ... ... 159 10 4 ... 158 इते चतुर्थः काण्डः ,